SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४०४ परिशिष्टो ( १२ ) तन्तुवायादयः । तन्तुवायस्तूर्णनाभो लूता मैर्कटक: कृमिः । हालाहलस्त्वञ्जलिका सोता कुटिलकीटकः ॥ ९ ॥ वृश्चिकः शुककीटः स्यादलिद्रोणश्च वृश्चिके । ( १३ ) कर्णजलूका । अथ कर्णजलूका स्याच्चित्राङ्गी शतपद्यपि ॥ १० ॥ (१४) पिपीलिका | पिपीलकः पिपीलच स्त्रीसंज्ञा च पिपीलिका | (१५) तैलपिपीलिका | उदङ्घा कपिजद्धिका ज्ञेया तैलपिपीलिका ॥। ११ ॥ (१६) कृष्णपिपीलिका । कृष्णाऽन्या च पिपीली तु स्थूला वृक्षरुहा च सा ॥ ( १७ ) मत्कुणः । मत्कुणो रक्तपायी स्याद्रक्ताङ्गो मञ्चकाश्रयी ॥ १२ ॥ (१८) शिशुकनकौ । Acharya Shri Kailassagarsuri Gyanmandir [ सिंहादि: शिशुकः शिशुमारः स्यात्स च ग्राहो वराहकः । भवेन्नक्रस्तु कुम्भीरो गलग्राहो महाबलः ।। १३ ॥ (१९) जलूका । जलुका तु जलौका स्याद्रक्तपा रक्तपायिनी । रक्तसंदोहिका तीक्ष्णा वमनी जलजीविनी ॥ १४ ॥ (२०) जलकाकः । जलकाकस्तु दात्यूहः स च स्यात्कालकण्टकः । (२१) जलपारावतः । जलपारावत: कोपी प्रोक्तो जलकपोतकः ।। १५ ।। तथाच — स्थले करितुरङ्गाद्या यावन्तः सन्ति जन्तवः । जलेऽपि ते च तावन्तो ज्ञातव्या जलपूर्वकाः ॥ १६ ॥ For Private and Personal Use Only (२२) काष्ठकुट्टः । काष्ठकुट्टः काष्ठभङ्गी काष्ठकूटश्च शब्दितः । १ झ. ढ. जन्तु' । २ झ. ढ. जन्तु । ३ ज. झ. द. कर्कटकः । ४ ज, उदया ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy