________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टो
[सिंहादिः(८६) विषयेन्द्रियम् । असं हृषीकं करणं बर्हणं विषयीन्द्रियम् ॥ ६६ ॥
(८७) विषयाः। शब्दः स्पर्शो रसो रूपं गन्धश्च विषया अमी।
(८८) पञ्चभूतगुणाः। इन्द्रियार्था गोचरास्ते पश्चभूतगुणाश्च ते ॥ ६७ ॥
(८९) पञ्चभूतानि । आकाशमनिलस्तोयं तेजः पृथ्वी च तान्यपि । क्रमेण पञ्च भूतानि कीर्तितानि मनीषिभिः॥ ६८॥
इत्येप मानुपवयोन्तरवर्णगात्रधात्वङ्गलक्षणनिरूपणपूर्यमाणः । वर्गः करोतु भिषजां बहुदेहदोषनानानिदानगणनिर्णयधीनिवेशम् ॥ ६९ ॥ इति पशुपतिपादाम्भोजसेवासमाधिपतिसमयसमुत्थानन्दसौख्यैकसीना । नरहरिकृतिनाऽयं निर्मिते याति नामप्रचयमुकुटरत्ने शान्तिमष्टादशाङ्कः ॥ ७० ॥
इति वैद्यराजिराजहंसश्रीमदीश्वरसूरिसूनुश्रीकाश्मीराद्यवंशाचार्यपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनाम्न्यभिधानचू
डामणौ मनुष्यादिरष्टादशो वर्गः ॥ १८ ॥
-
-
अथ सिंहादिरेकोनविंशो वर्गः
(१) ऋक्षः। ऋक्षो भल्लूकोऽथ भल्लः सशल्यो दुर्घोपः स्याद्भल्लकः पृष्ठदृष्टिः । द्राधिष्ठः स्यादीर्घकेशश्चिरायुज्ञेयः सोऽयं दुश्चरो दीर्घदर्शी ॥१॥
(२) खङ्गः। खड्गः खड्गमृगः क्रोधी मुखशृङ्गो मुखेबली । गण्डको वज्रचर्मा च खड़ी च प्रीणसश्च सः ॥२॥ १ झ. ढ. कृतस्तु । ट. करोति । २ ज. 'द्भलुकः । ३ झ. द. दीर्घकेशी । ४ झ. "ड्गी बधीण।
For Private and Personal Use Only