________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४००
परिशिष्टो
( ६५ ) हस्तः ।
हस्तस्तु विस्तृते पाणावामध्याङ्गुलिकूर्परम् । (६६) रत्त्यरत्नी ।
बद्धमुष्टिः स रत्निः स्यादरत्निरकनिष्ठिकः ॥ ५१ ॥
(६७) व्यामः ।
व्यामः सहस्तयोः स्यात्तु तिर्यग्वाडोर्यदन्तरम् । ऊर्ध्वविस्तृतदोष्पाणिनृमानं पौरुषं विदुः || ५२ ॥
( ६९ ) लाला ।
लाला भवेन्मुखस्रावः सृणिका स्यन्दिनी च सा । ( ७० ) स्वेदनेत्रमले ।
स्वेदो धर्मश्व धर्माम्भो दूषिका नेत्रयोर्मलम् ।। ५५ ।। (७१) बली । बेली चर्मतरङ्गः स्याच्चगर्मिस्त्वक्तरङ्गकः ।
(६८) जीवनस्थानानि ।
जीवस्थानं तु मर्म स्याज्जीवागारं तदुच्यते । मर्मस्थानं च तत्प्रोक्तं भ्रूमध्यादिष्वनेकधा ॥ ५३ ॥ भ्रूमध्यकण्ठगलशकचांसपृष्ठग्रीवागुदाण्डेपदपाणियुगास्थिसंधीन् । वैद्याः शरेक्षणमितानि वदन्ति मर्मस्थानानि चाङ्गगतिनाशकराणि मर्त्ये ॥ ५४ ॥
( ७२ ) पलितम् । पलितं च जरालक्ष्म केशशौक्ल्यं च तद्भवेत् ।। ५६ ।। (७३) मस्तिष्कम् ।
Acharya Shri Kailassagarsuri Gyanmandir
स्नेहस्तु तिलकं क्लोम मस्तिष्कं मस्तकोद्भवम् । ( ७४ ) अन्त्रगुल्मौ ।
अपुरीतदाख्यातं प्लीहा गुल्म इति स्मृतः ॥ ५७ ॥
* चामखीळ इति ख्याते ।
[ मनुष्यादि:
For Private and Personal Use Only
१ ज. कुचा । २८. ०डमथ पा । ३ ज. 'नि नाकग । ४ ८. वल्ली । ५झ. उ. तितकं । ६ ट. लोम ।