SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४०० परिशिष्टो ( ६५ ) हस्तः । हस्तस्तु विस्तृते पाणावामध्याङ्गुलिकूर्परम् । (६६) रत्त्यरत्नी । बद्धमुष्टिः स रत्निः स्यादरत्निरकनिष्ठिकः ॥ ५१ ॥ (६७) व्यामः । व्यामः सहस्तयोः स्यात्तु तिर्यग्वाडोर्यदन्तरम् । ऊर्ध्वविस्तृतदोष्पाणिनृमानं पौरुषं विदुः || ५२ ॥ ( ६९ ) लाला । लाला भवेन्मुखस्रावः सृणिका स्यन्दिनी च सा । ( ७० ) स्वेदनेत्रमले । स्वेदो धर्मश्व धर्माम्भो दूषिका नेत्रयोर्मलम् ।। ५५ ।। (७१) बली । बेली चर्मतरङ्गः स्याच्चगर्मिस्त्वक्तरङ्गकः । (६८) जीवनस्थानानि । जीवस्थानं तु मर्म स्याज्जीवागारं तदुच्यते । मर्मस्थानं च तत्प्रोक्तं भ्रूमध्यादिष्वनेकधा ॥ ५३ ॥ भ्रूमध्यकण्ठगलशकचांसपृष्ठग्रीवागुदाण्डेपदपाणियुगास्थिसंधीन् । वैद्याः शरेक्षणमितानि वदन्ति मर्मस्थानानि चाङ्गगतिनाशकराणि मर्त्ये ॥ ५४ ॥ ( ७२ ) पलितम् । पलितं च जरालक्ष्म केशशौक्ल्यं च तद्भवेत् ।। ५६ ।। (७३) मस्तिष्कम् । Acharya Shri Kailassagarsuri Gyanmandir स्नेहस्तु तिलकं क्लोम मस्तिष्कं मस्तकोद्भवम् । ( ७४ ) अन्त्रगुल्मौ । अपुरीतदाख्यातं प्लीहा गुल्म इति स्मृतः ॥ ५७ ॥ * चामखीळ इति ख्याते । [ मनुष्यादि: For Private and Personal Use Only १ ज. कुचा । २८. ०डमथ पा । ३ ज. 'नि नाकग । ४ ८. वल्ली । ५झ. उ. तितकं । ६ ट. लोम ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy