SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ अष्टादशो वर्गः] राजनिघण्टुः। (५६) भगः । गुदमुष्कद्वयोर्मध्ये पुंसामङ्गं भगः स्मृतः । (५७) अण्डकोशः। मुष्कोऽण्डमण्डकोशश्च वृषणो बीजपेशिका ॥ ४३ ॥ __ (५८) शिनोपस्थे। शिश्नं शेफश्च लिङ्गं च मे, साधनमेहने । योनिर्भगो वराङ्गं स्यादुपस्थं स्मरमन्दिरम् ॥४४॥ __ (५९) ऊरू । ऊरू तु सक्थिनी श्रोणिसक्योः संधिस्तु वङ्क्षणः । जङ्घोरुमध्यपर्व स्याजान्वष्ठीवच वैक्रियः ॥ ४५ ॥ (६०) जङ्घा । जङ्घा तु प्रसृता ज्ञेया तन्मध्ये पिण्डिका तथा । (६१) घुटिका। जङ्घाघिसंधिग्रन्थौ तु घुटिका गुल्फ इत्यपि ॥ १६ ॥ (६२) पाणिः । गुल्फस्याधस्तु पाणिः स्यात्पादाग्रं प्रपदं मतम् । विक्रमश्चरणः पादः पदधिश्च पदं क्रमः ॥ ४७॥ (६३ ) उत्सङ्गादीनि। क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः ॥ ४८ ॥ करो भवेत्संहितविस्तृताङ्गुलस्तलश्चपेटः प्रतलः प्रहस्तकः । मुष्टिर्भवेत्संहृतपिण्डिताङ्गुलावाकुञ्चितोऽग्रे प्रसृतः प्रकीर्तितः ॥ ४९ ॥ (६४) प्रादेशावलिनामानि । स्यात्तर्जनी मध्यमिका त्वनामिका कनिष्ठिकाङ्गुष्टयुता यदा तदा । प्रादेशतालाभिधगोश्रवस्तथा वितस्तिरत्यर्थमिह क्रमादियम् ॥ ५० ॥ १ झ. ढ. 'ध्ये यो भागः स भ । २ झ. ढ, 'नी श्रेणिः स । ३ ज. चक्रिका । ट. चक्रिया। ४ झ. ढ, पीडिका। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy