SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९८ परिशिष्टो [ मनुष्यादिः(४५) करतलरेखे। करस्याधः प्रपाणिः स्यादूर्व करतलं स्मृतम् । रेखा सामुद्रिके ज्ञेया शुभाशुभनिवेदिका ॥ ३५॥ (४६) स्तनः। स्तनोरसिजवक्षोजपयोधरकुचास्तथा । (४७) स्तनाग्रम्। स्तनाग्रं चूचुकं वृत्तं शिखा स्तनमुखं च तत् ॥ ३६ ॥ (४८) वक्षः। वक्षो वत्समुरः क्रोडो हृदयं हनुजान्तरम् । (४९) कुक्षिः । कुक्षिः पिचण्डो जठरं तुन्दं स्यादुदरं च तत् ॥ ३७ ॥ (५०) मर्मत्रिके। जीवस्थानं तु मर्म स्यात्कटिपान्ते त्रिकं स्मृतम् । (५१) नाभ्यादीनि । नाभिः स्यादुदरावर्तस्ततोऽधो बस्तिरुच्यते ॥ ३८ ॥ बस्तिश्च वातशीर्ष स्यागर्भस्थानं च तत्स्त्रियाः । गर्भाशयो जरायुश्च गर्भाधारश्च स स्मृतः ॥३९॥ (५२) आमाशयः। नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः ॥ ४० ॥ (५३ ) पक्वाशयमूत्राशयौ। पकाशयो ह्यधो नाभेर्वस्तिमूत्राशयः स्मृतः। (५४) कट्यादीनि । कटिः ककुद्मती श्रोणी नितम्बश्च कटीरकम् । आरोहं श्रोणिफलकं कलत्रं रसनापदम् । नितम्बश्वरमं श्रोणेः स्त्रीणां जघनमग्रतः ॥ ४१ ॥ (५५) ककुन्दरादीनि ।। ककुन्दरौ तु सर्वेषां स्यातां जघनकूपको । कटिमोथौ स्फिचौ पायुर्गुदापानं तदासनम् ॥ ४२ ॥ १ झ. द. नं तु दा। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy