SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३९६ परिशिष्ट (२५) दृष्टिः । दृग्दृष्टिर्लोचनं नेत्रं चक्षुर्नयनमम्बकम् । ईक्षणं ग्रहणं चाक्षि दर्शनं च विलो - घनम् ॥ १९ ॥ Acharya Shri Kailassagarsuri Gyanmandir (२६ ) अपाङ्गकनीनिके । अपाङ्गो नेत्रपर्यन्तो नयनोपान्त इत्यपि । तयोर्मध्यगता तारा विम्बिनी च कनीनिका ॥ २० ॥ (२७) ललाट भ्रूमध्यश्रवणानि । भालं ललाटमलिकं कथयन्ति गोधिविल्लिका च नयनोर्ध्वगरोमराजिः । मध्यं तयोर्भवति कूर्चमथ श्रुतिस्तु श्रोतः श्रवः श्रवणकर्णवचो ग्रहाश्च ॥ २१ ॥ ( २८ ) ओष्ठतत्प्रान्तभागौ । (२९) घ्राणम् । घ्राणं गन्धवहा घोणा सिङ्घिणी नासिका च सा । (३०) शङ्खनासिकामलौ । शङ्खः कर्णसमीपः स्यात्सिङ्घाणं नासिकामले ॥ २३ ॥ (३१) मुखम् । तुण्डमास्यं मुखं वक्त्रं वदनं लपनानने । [ मनुष्यादि : ओष्ठोऽधरो दन्तवासो दन्तवस्त्रं रदच्छदः । तयोरुभयतो देशो यौ प्रान्तौ सृक्कणी च तौ ॥ २२ ॥ (३२) चिबुकगलौ । agratस्तु चिबुकं गण्डो गल्लः कपोलकः ॥ २४ ॥ ( ३३ ) हनुदन्तौ । हस्तदूर्ध्वं दशनाच दन्ता द्विजा रदास्ते रदनास्तथोक्ताः । (३४ ) जिह्वातालुसूक्ष्म जिह्वोपजिह्वाः । For Private and Personal Use Only जिह्वा रसज्ञा रसना च सोक्ता स्यात्काकुदं तालु च तालुकं च ॥ २५ ॥ तदूर्ध्व सूक्ष्म जिह्वा या घण्टिका लम्बिका च सा । अन्याऽधोमूलजिह्वा स्यात्मतिजिह्वोपजिह्विका ॥ २६ ॥
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy