________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३९६
परिशिष्ट
(२५) दृष्टिः ।
दृग्दृष्टिर्लोचनं नेत्रं चक्षुर्नयनमम्बकम् । ईक्षणं ग्रहणं चाक्षि दर्शनं च विलो - घनम् ॥ १९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
(२६ ) अपाङ्गकनीनिके ।
अपाङ्गो नेत्रपर्यन्तो नयनोपान्त इत्यपि । तयोर्मध्यगता तारा विम्बिनी च कनीनिका ॥ २० ॥
(२७) ललाट भ्रूमध्यश्रवणानि ।
भालं ललाटमलिकं कथयन्ति गोधिविल्लिका च नयनोर्ध्वगरोमराजिः । मध्यं तयोर्भवति कूर्चमथ श्रुतिस्तु श्रोतः श्रवः श्रवणकर्णवचो ग्रहाश्च ॥ २१ ॥ ( २८ ) ओष्ठतत्प्रान्तभागौ ।
(२९) घ्राणम् ।
घ्राणं गन्धवहा घोणा सिङ्घिणी नासिका च सा । (३०) शङ्खनासिकामलौ ।
शङ्खः कर्णसमीपः स्यात्सिङ्घाणं नासिकामले ॥ २३ ॥ (३१) मुखम् ।
तुण्डमास्यं मुखं वक्त्रं वदनं लपनानने ।
[ मनुष्यादि :
ओष्ठोऽधरो दन्तवासो दन्तवस्त्रं रदच्छदः । तयोरुभयतो देशो यौ प्रान्तौ सृक्कणी च तौ ॥ २२ ॥
(३२) चिबुकगलौ । agratस्तु चिबुकं गण्डो गल्लः कपोलकः ॥ २४ ॥
( ३३ ) हनुदन्तौ ।
हस्तदूर्ध्वं दशनाच दन्ता द्विजा रदास्ते रदनास्तथोक्ताः । (३४ ) जिह्वातालुसूक्ष्म जिह्वोपजिह्वाः ।
For Private and Personal Use Only
जिह्वा रसज्ञा रसना च सोक्ता स्यात्काकुदं तालु च तालुकं च ॥ २५ ॥ तदूर्ध्व सूक्ष्म जिह्वा या घण्टिका लम्बिका च सा । अन्याऽधोमूलजिह्वा स्यात्मतिजिह्वोपजिह्विका ॥ २६ ॥