SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ अष्टादशो वर्गः] राजनिघण्दुः। ३९५ (१४) युववृद्धनामानि । युवा वयस्थस्तरुणो वृद्धस्तु स्थविरो जरन् । प्रवया यातयामश्च जीनो जीर्णश्च जर्जरः ॥१२॥ (१५) बालिकानामानि । बालोत्तानशया डिम्भा स्तनपा च स्तनंधयी । (१६) कन्यागौयो । कन्या कुमारी गौरी तु नग्निकाऽनागतार्तवा ॥ १३ ॥ (१७) मध्यमा। सा मध्यमा वयस्था च युवती सुस्तनी च सा । चिरण्टी सुवयाः श्यामा प्रौढा दृढ(टोरजाश्च सा ॥ १४ ॥ (१८) गुर्विणी । गुर्विण्यापनसत्त्वा स्यादन्तर्वत्नी च गर्भिणी । (१९) वृद्धा। निष्फलां चातिवृद्धा स्यात्स्थविरा च गतातर्वा ॥ १५ ॥ (२०) रजस्वला। पुष्पिता मलिना म्लाना पांसुला च रजस्वला । (२१) वन्ध्या । वन्ध्या च केशिनी शून्या मोघपुष्पा वृथार्तवा ॥ १६ ॥ (२२) अवयवः । अङ्गमंसः प्रतीकश्चापधनोऽवयवोऽपि च । (२३)शिरः। शिरःशीर्षकमुण्डं च मूर्धा मौलिश्च मस्तकम् । वराङ्गमुत्तमाङ्गं च कपालं केशभृत्स्मृतम् ॥ १७॥ (२४) केशकेशबन्धौ। केशाः शिरसिजा बालाः कुन्तला मूर्धजाः कचाः। चिकुराः करुहाश्वाथ तद्वेष्टा कबरीमुखाः ॥ १८॥ १ ज. ट. °ला जरती वृद्धा स्थवि । २ ज. ट. शभूः स्मृत । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy