________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८८
[ शाल्यादिः
परिशिष्टोअथ शाल्यादिः षोडशो वर्गः
(१) धान्यम्। थान्यं भोग्यं च भोगाईमन्नाद्यं जीवसाधनम् । तच्च तावत्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥ १॥ व्रीह्यादिकं यदिह शूकसमन्वितं स्यात्तच्छूकधान्यमथ मुद्रमकुष्टकादि । शिम्बी निगूढमिति तत्प्रवदन्ति शिम्बीधान्यं तृणोद्भवतया तृणधान्यमन्यत् ॥२॥
गुणाः—वातादिदोपशमनं लघु शूकधान्यं तेजोवलातिशयवीर्यविवृद्धिदायि । शिम्बीभवं गुरु हिमं च विवन्धदायि वातूलकं तु शिशिरं तृणधान्यमाहुः ॥३॥ देशे देशे शुकधान्येषु संख्या ज्ञातुं शक्या नैव तदैवतैर्वा । तस्मादेषां येषु भोगोपयोगास्तान्यस्माभिर्व्याक्रियन्ते कियन्ति ॥ ४ ॥
(२) पललम् । पललं तिलकल्कं स्यात्तिलचूर्ण च पिष्टकम् । गुणाः-पललं मधुरं रुच्यं पित्तास्रवलपुष्टिदम् ॥ ५ ॥
(३) तैलकिट्टम् । तैलकिटं तु पिण्याकः खलः स्यात्तैलकल्कजः । गुणाः--पिण्याकः कटुको गौल्यः कफवातप्रमेहनुत् ॥६॥
(४) शिम्बीधान्यम् । धान्यानां कञ्चुके शिम्बी बीजगुप्तिश्च सा भवेत् । तगुप्तानि च धान्यानि शिम्बीधान्यानि चक्षते ॥ ७॥
(५) लाजा। ये के च बीहयो भृष्टास्ते लाजा इति कीर्तिताः । यवादयश्च ये भृष्टा धानास्ते परिकीर्तिताः ॥ ८॥
गुणाः-~लाजा च यवधाना च तर्पणी पित्तनाशिनी । गोधूमयावनालोत्थाः किंचिदुष्णाश्च दीपनाः ॥९॥ केदारपकैर्गोधूमैराकुलाः परिकीर्तिताः। आकुला गुरवो वृष्या मधुरा बलकारिणः ॥ १०॥
(६) पृथुकाः। बीहयोऽप्यर्धपकाश्च तप्तास्ते पृथुकाः स्मृताः। १ ज. ट. व तैर्दैव । २ झ. द. नाः ॥९॥ रसैर। ट. 'नाः ॥९॥ तप्तर' । ३ ज. ट. स्वादवो।
For Private and Personal Use Only