________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८६ परिशिष्टो
[क्षीरादिः(१३) जीर्णनवनीतम्। गुणाः-एकाहाद्युपितं प्रोक्तमुत्तरोत्तरगन्धिदम् । अहृद्यं सर्वरोगाढ्यं दधिजं तद्भुतं स्मृतम् ॥ १३ ॥
इत्येकादशनवनीतप्रकरणम् ।
(१४) तैलम्। तैलं यत्तिलसर्षपोदितकुसुम्भोत्थातसीधान्यजं यच्चैरण्डकरञ्जकेङ्गुदिफलैनिम्बाक्षनिर्गुण्डकैः । ज्योतिष्मत्यभयोद्भवं मधुरिकाकोशाम्रचिश्चाभवं कर्पूरत्रपुसादिजं च सकलं सिद्ध्यै क्रमात्कथ्यते ॥ १४ ॥
(१५) धान्यजतैलम् । गुणाः-गोधूमयावनालव्रीहियवाद्यखिलधान्यजं तैलम् । वातकफपित्तशमनं कण्डूकुष्ठादिहारि चक्षुष्यम् ॥ १५ ॥
(१६) करञ्जतैलम् । गुणाः-करञ्जतैलं नयनातिनाशनं वातामयध्वंसनमुष्णतीक्ष्णकम् । कुष्ठातिकण्डूतिविचिकापहं लेपेन नानाविधचर्मदोपनुत् ॥ १६ ॥
(१७) इड्डदीतैलम् । गुणाः-स्निग्धं स्यादिगुदीतैलं मधुरं पित्तनाशनम् । शीतलं कान्तिदं बल्यं श्लेष्मलं केशवर्धनम् ॥ १७ ॥
( १८ ) शिशुतैलम् । गुणाः-शिग्रुतैलं कटूष्णं च वातजित्कफनाशनम् । त्वग्दोपत्रणकण्डूतिशोफहारि च पिच्छलम् ॥ १८ ॥
( १९) ज्योतिष्मतीतैलम् । गुणाः -- कटु ज्योतिष्मतीतैलं तिक्तोष्णं वातनाशनम् । पित्तसंतापनं मेधाप्रज्ञाबुद्धिविवर्धनम् ॥ १९ ॥
(२०) हरीतकीतैलम् । गुणाः --- शीतं हरीतकीतैलं कषायं मधुरं कटु । सर्वव्याधिहरं पथ्यं नानात्वग्दोपनाशनम् ॥ २०॥
For Private and Personal Use Only