________________
Shri Mahavir Jain Aradhana Kendra
३८४
www.kobatirth.org
परिशिष्टो
( १७ ) कावेरी ।
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः – कावेरीसलिलं स्वादु मेधाबुद्धिरुचिप्रदम् ॥ १७ ॥
नदीविशेषगुणाः— नदीनामित्यमन्यासां देशदोषादिभेदतः । तत्तगुणान्वितं वारि ज्ञातव्यं कृतबुद्धिभिः ॥ १८ ॥
श्रमन्नं लघु दीपनम् । दद्रुकुष्ठादिदोषघ्नं
1:0:1
[ क्षीरादि :
इत्थं वार्धिनदीनदह्रदसरः कुल्यादितीरान्तरप्रक्रान्तेक्षुगुडादिमाक्षिकभिदा मद्यप्रभेदानपि । प्रागस्मात्प्रतिबुध्य नामगुणतो निर्णीतयोगौचितीयाथातथ्यवशाद्विनिश्चितमनाः कुर्वीत वैद्यः क्रियाम् ॥ १९ ॥ ये रस्यमाना हि नृणां यथास्वं दोषान्निरस्यन्त्यपि दुर्निरासान् । तेषां रसानां वसतिः किलायं वर्गः प्रसिद्धो रसवर्गनाना || २० || निस्पन्दं दुग्धसिन्धावमृतमथ समस्तौषधीनां न दोहं तापाहं नो चिकित्सामभिलषति रसं नापि दोषाकरस्य । लब्ध्वा यत्सौहृदय्यं जगति बुधजनस्तेन वर्गः कृतेऽस्मिन्पानीयादिः प्रसिद्धिं व्रजति मनुमितो नामगीमौलिरत्ने ॥ २१ ॥
इति श्रीनिघण्टुराजे पानीयादिश्चतुर्दशो वर्गः ॥ १४ ॥
अथ क्षीरादिः पञ्चदशो वर्गः
( १ ) नवनीतम् ।
गुणाः शीतं वर्णबलावहं सुमधुरं वृष्यं च संग्राहकं वातघ्नं कफैहारकं रुचि - करं सर्वाङ्गशूलापहम् । कासन्नं श्रमनाशनं सुखकरं कान्तिमदं पुष्टिदं चक्षुष्यं नवनीतमुद्धृतनवं गोः सर्वदोषापहम् ॥ १ ॥
(२) गोमहिष्योर्नवनीतम् ।
गुणाः गव्यं च माहिषं चापि नवनीतं नवोद्भवम् । शस्यते बालवृद्धानां बलकृ॑त्पुष्टिवर्धनम् ॥ २ ॥
(३) माहिषनवनीतम् ।
1
गुणाः—माहिषं नवनीतं तु कषायं मधुरं रसे । शीतं वृष्यप्रदं ग्राहि पिर्त्तनं तु बलप्रदम् ॥ ३ ॥
For Private and Personal Use Only
१ ८. 'चितिर्याथा । २ ज. पित्तापहं । ३ ज फकार । ४ ज. ट. क्रुद्धातुव । ५८, ढ. 'दं बल्यं प्रा ं । ६ ८. ८. तनतुन्दद ।