________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२ परिशिष्टो
[ पानीयादिःद्रसुभगा भागीरथी स्वर्णदी । त्रिःस्रोता सुरदीर्घिका सुरनदी सिद्धापगा स्वधुनी ज्येष्ठा जनुसुता च भीष्मजननी शुभ्रा च शैलेन्द्रजा ॥१॥ ___गुणाः-शीतं स्वादु स्वच्छमत्यन्तरुच्यं पथ्यं पाक्यं पावनं पापहारि । तृष्णामोहध्वंसनं दीपनं च प्रज्ञा दत्ते वारि भागीरथीयम् ॥ २॥
(२) यमुना। यमुना तपनतनूजा कलिन्दकन्या यमस्वसा च कालिन्दी ।
गुणाः-पित्तदाहवमनश्रमापहं स्वादु वातजननं च पाचनम् । वह्निदीपनकरं विरोचनं यामुनं जलमिदं बलप्रदम् ॥ ३ ॥
(३) नर्मदा। रेवा मेकलकन्या सोमसुता नर्मदा च विज्ञेया ॥ ४ ॥
गुणाः-सलिलं लघु शीतलं सुपथ्यं कुरुते पित्तकफप्रकोपनम् । सकलामयमर्दनं च रुच्यं मधुरं मेकलकन्यकासमुत्थम् ॥ ५ ॥
(४) सरस्वती। सरस्वती प्लक्षसमुद्भवा च सा वाक्पदा ब्रह्मसती च भारती । वेदाग्रणीचैव पयोष्णिजाता वाणी विशाला कुटिला दशाहा ॥६॥
गुणाः-सरस्वतीजलं स्वादु पूतं सर्वरुजापहम् । रुच्यं दीपनदं पथ्यं देहकान्तिकरं लघु ॥ ७॥
(५) चन्द्रभागा। गुणाः—चान्द्रभागसलिलं सुशीतलं दाहपित्तशमनं च वातदम् ।
(६) मधुमती । गुणाः-चन्द्रभागगुणसाम्यदं जलं किंच माधुमतमग्निदीपनम् ॥ ८ ॥
(७) शतवादिनदीजलानां गुणाः। गुणाः-शुतुर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्वामयघम् । जलं निर्मलं दीपनं पाचनं च प्रदत्ते बलं बुद्धिमेधायुजं च ॥ ९ ॥
(८) 'शोणजलगुणाः ( बर्बरनदी ) गुणाः-शोणे बर्बरके जलं तु रुचिदं संतापशोपापहं पथ्यं वहिकरं तथा च बलदं क्षीणागपुष्टिपदम् ।
*काश्मीरे प्रसिद्धा(?) । शोणनदी विन्ध्योत्तरे प्रसिद्धा ।
१ज. ट रं च रो। २ ज. ट, धर्घरके।
For Private and Personal Use Only