________________
Shri Mahavir Jain Aradhana Kendra
१३ त्रयोदशो वर्गः ]
www.kobatirth.org
राजनिघण्टुः । ( १३ ) गोमेदकः ।
गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः । स्वर्भानवः पडाढोऽयं पिङ्गः स्फटिक इत्यपि ॥ ४० ॥
गुणाः -- गोमेदकोऽम्ल उष्णश्च वातकोपविकारजित् । दीपनः पाचनश्चैव धृतोऽयं पापनाशनः ॥ ४१ ॥
गोमेदलक्षणम् —– गोमूत्रार्थं यन्मृदु स्निग्धमुग्धं शुद्धच्छायं गौरवं यच्च धत्ते । मारक्तं श्रीमतां योग्यमेतद्गोमेदाख्यं रत्नमाख्यान्ति सन्तः ॥ ४२ ॥
गोमेदपरीक्षा – पात्रे यत्र न्यस्ते पयः प्रयात्येव गोजलोज्ज्वलताम् । घर्षेऽप्यहीनकान्ति गोमेदं तं बुधा विदुर्जात्यम् || ४३ || अरङ्गं श्वेतकृष्णाङ्गं रेखात्रासयुतं लघु । विच्छायं शर्करागारं गोमेदं विबुधस्त्यजेत् ॥ ४४ ॥ (१४) वैडूर्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
३७९
वैडूर्य केतुरत्नं च कैतवं वालवीयजम् । मातृष्यमभ्रलोहं च खशब्दाङ्कुरकस्तथा । वैड़र्यरत्नं संप्रोक्तं ज्ञेयं विदुरजं तथा ॥ ४५ ॥
गुणाः वैदूर्यमुष्णमम्लं च कफमारुतनाशनम् । गुल्मादिदोषशमनं भूषितं च शुभावहम् || ४६ ॥
वैर्यलक्षणम् – एकं वेणुपलाशपेशलरुचामायूरकण्ठत्विषा मार्जारक्षणपिङ्गलच्छविजुपा ज्ञेयं त्रिधा छायया । यद्गात्रे गुरुतां दधाति नितरां स्निग्धं तु दोपोज्झितं वै विमलं वदन्ति सुधियः स्वच्छं च तच्छोभनम् ॥ ४७ ॥
कुवैडूर्यलक्षणम् - विच्छायं मृच्छिलागर्भे लघु रूक्षं च सक्षतम् । सत्रासं परुषं कृष्णं वैडूर्य दूरतस्त्यजेत् ॥ ४८ ॥
विशेषः - घृष्टं यदात्मना स्वच्छं स्वच्छायां निकषाश्मनि । स्फुटं प्रदर्शयेदेतद्वै जात्यमुच्यते ॥ ४९ ॥
For Private and Personal Use Only
(१५) नवग्रहरत्नक्रमः ।
माणिक्यं पद्मबन्धोरतिविमलतमं मौक्तिकं शीतभानोमयस्य प्रवाल मरकतमतुलं कल्पयेदिन्दुसूनोः । देवेज्ये पुष्परागं कुलिशमपि कवेनलमकत्मजस्य स्वर्भानोश्चापि गोमेदकमथ विदुरोद्भावितं किंतु केतोः ॥ ५० ॥
गुणाः -- इत्थमेतानि रत्नानि तत्तदुद्देशतः क्रमात् । यो दद्याद्विभृयाद्वाऽपि तस्मिन्सानुग्रहा ग्रहाः || ५१ ॥ साधारणरत्नदोषाः—संत्यज्य वज्रमेकं सर्वत्रान्यत्र संघाते । लाघवमथ कोमलता साधारणदोष एव विज्ञेयः ॥ ५२ ॥