________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७८ परिशिष्टो
[ सुवर्णादि:माणिक्यदोषाः-द्विच्छायमभ्रपिहितं कर्कशशर्करिलं भिन्नधूनं च । रागविकलं विरूपं लघुमाणिक्यं न धारयेद्धीमान् ॥ २७ ॥ _चतुर्विधमाणिक्यजातिः-तद्रक्तं यदि पद्मरागमथ तत्पीतातिरक्तं द्विधा जानीयात्कुरुविन्दकं यदरुणं स्यादेषु सौगन्धिकम् । तन्नीलं यदि नीलगन्धिकमिति ज्ञेयं चतुर्धा बुधैर्माणिक्यं कषघर्षणेऽप्यविकलं रागेण जात्यं जगुः ॥ २८ ॥
___(११) पुष्परागः। पीतस्तु पुष्परागः पीतस्फटिकश्च पीतरक्तश्च । पीताश्मा गुरुरत्नं पीतमणिः पुष्परागश्च ॥ २९ ॥
गुणाः-पुष्परागोऽम्लशीतश्च वातजिद्दीपनः परः। आयुः श्रियं च प्रज्ञा च धारणात्कुरुते नृणाम् ॥ ३० ॥ ___पुप्परागलक्षणम्-सच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धं च निर्मलमतीव मुवृत्तशीतम् । यः पुष्परागममलं कलयेदमुष्य पुष्णाति कीर्तिमतिशौर्यसुखायुरर्थान् ॥ ३१॥
दुष्टपुष्परागलक्षणम् – कृष्णबिन्द्रङ्कितं रूक्षं धवलं मलिनं लघु। विच्छायं शर्कराङ्गाभं पुष्परागं सदोषकम् ॥ ३२॥
पुष्परागपरीक्षा-घृष्टं निकापपट्टे यत्पुष्यति रागमधिकमात्मीयम् । तेन खलु पुष्परागो जात्यतयाऽयं परीक्षकैरुक्तः ॥ ३३ ॥
(१२) नीलः । नीलस्तु शौरिरत्नं स्यानीलाश्मा नीलरत्नकः । नीलोपलस्तृणग्राही महानीलः सुनीलकः ॥ ३४॥
गुणाः-मसारमिन्द्रनीलं स्याद्गल्लर्कः पद्मरागजः । नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः ॥३५॥ यो दधाति शरीरे स्यात्सौ(च्छौ)रिर्मङ्गलदो भवेत् ।
नीललक्षणम्-ननिम्नो निर्मलो गात्रमसृणो गुरुदीप्तिकः । तृणग्राही मृदुनीलो दुर्लभो लक्षणान्वितः ॥ ३६ ॥ ___ कुनीललक्षणम् ---मृच्छर्कराश्मकलिलो विच्छायो मलिनो लघुः। रूक्षः स्फुटितगर्तश्च वो नीलः सदोषकः ॥३७॥ सितशोणपीतकृष्णाश्छाया नीले क्रमादिमाः कथिताः। विप्रादिवर्णसिद्ध्यै धारणमस्यापि वज्रवत्फलवत् ॥ ३८॥ आस्यानं चन्द्रिकास्यन्दं सुन्दरं क्षीरपूरितम् । यः पात्रं रञ्जयत्याशु स जात्यो नील उच्यते ॥ ३९॥
१ झ8. जात्या । २ झ. द. गशकलं। ३ज, ट, कृष्णं वि।
For Private and Personal Use Only