SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७१ १० दशमो वर्गः] राजनिघण्टुः। गुणाः-ज्वरहारी विविधग्रहपिशाचशमनः प्रसादनः सवितुः स्यात् ॥३६।। (१४) त्रिसंधिः। त्रिसंधिः सांध्यकुसुमा संधिवल्ली सदाफला । त्रिसंध्यकुसुमा कान्ता सुकुमारा च संधिजा ॥ ३७ ॥ त्रिसंधिस्त्रिविधा ज्ञेया रक्ता चान्या सिताsसिता। गुणाः-कफकासहरा रुच्या त्वग्दोषशमनी परा ॥ ३८ ॥ (१५) जपा। जपाख्या ओण्डूकाख्या च रक्तपुष्पी जवा च सा । अर्कमिया रक्तपुष्पी पातिका हरिवल्लभा ॥ ३९ ॥ गुणाः-जपा तु कदुरुष्णा स्यादिन्द्रलुप्तकनाशकृत् । विच्छर्दिजन्तुजननी सूर्याराधनसाधनी ॥ ४०॥ (१६) भ्रमरारिः ( मालवे प्रसिद्धा) भ्रमरारि ङ्गमारी भृङ्गारिौसपुष्पिका । कुष्ठारिभ्रमरी चैव ज्ञेया यष्टिलता मुनिः ॥४१॥ गुणाः-तिक्ता भ्रमरमारी स्याद्वातश्लेष्मज्वरापहा । शोफकण्डूतिकुष्ठन्नी व्रणदोषास्थिदोषनुत् ॥ ४२ ॥ (१७) उष्ट्रकाण्डी। उष्ट्रकाण्डी रक्तपुष्पी ज्ञेया करभकाण्डिका । रक्ता लोहितपुष्पी च वर्णपुष्पी पडाहया ॥ ४३ ॥ ___ गुणाः-उष्ट्रकाण्डी तु तिक्तोष्णा रुच्या हृद्रोगहारिणी । तद्वीजं मधुरं शीतं वृष्यं संतर्पणं स्मृतम् ॥ ४४ ॥ (१८) गङ्गापत्री। गङ्गापत्री तु पत्री स्यात्सुगन्धा गन्धपत्रिका । गुणाः---गङ्गापत्री कटूष्णा च वातजिव्रणरोपणी ॥ ४५ ॥ (१९) पाची। पाची मरकतपत्री हरितलता हरितपत्रिका पत्री । सुरभिर्मल्लारिष्टा गारुत्मतपत्रिका चैव ॥ ४६॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy