SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० दशमो वर्गः] राजनिघण्टुः। गुणाः-पुंनागो मधुरः शीतः सुगन्धिः पित्तनाशकृत् । भूतविद्रावणश्चैव देवतानां प्रसादनः ॥ १२॥ (३) अगस्त्यः । अगस्त्यः शीघ्रपुष्पः स्यादगस्तिस्तु मुनिद्रुमः । व्रणारिर्दीर्घफलको वक्रपुष्पः सुरप्रियः ॥ १३ ॥ गुणाः—सितपीतनीललोहितकुसुमविशेषाच्चतुर्विधोऽगस्तिः । मधुरशिशिरत्रिदोषश्रमकासविनाशनश्च भूतनः ॥ १४ ॥ तथाच-अगस्त्यं शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहम् । बलासकासवैवर्ण्यभूतघ्नं च बलापहम् ॥ १५ ॥ (४) सितपाटलिः । सितपाटलिका चान्या सितकुम्भी फलेरुहा । सिता मोघा कुवेराक्षी सिताहा काष्ठपाटला ॥ १६ ॥ पाटली धवला प्रोक्ता ज्ञेया वसुमिताह्वया ॥ १७ ॥ गुणा:-सितपाटलिका तिक्ता गुरूष्णा वातदोषनुत् । वमिहिक्काकफनी च श्रमशोषापहारिका ॥ १८ ॥ (५) सिन्दूरी। सिन्दूरी वीरपुष्पश्च तृणपुष्पी करच्छदः । सिन्दूरपुष्पी शोणादिपुष्पी बाणादयः स्मृतः ॥ १९॥ गुणाः-सिन्दूरी कटुका तिक्ता कषाया श्लेष्मवातजित् । शिरोर्तिशमनी भूतनाशा चण्डीप्रिया भवेत् ॥ २० ॥ (६) मुद्गरः। मुद्गरो गन्धसारस्तु सप्तपत्रश्च कर्दमी । वृत्तपुष्पोऽतिगन्धश्च गन्धराजो विटप्रियः ॥ २१ ॥ गेयप्रियो जनेष्टश्व मृगेष्टो रुद्रसंमितः।। गुणाः-मुद्गरो मधुरः शीतः सुरभिः सौख्यदायकः। मनोज्ञो मधुपानन्दकारी पित्तप्रकोपहृत् ॥ २२॥ (७) मल्लिका । मल्लिका मोदिनी चान्या वटपत्रा कुमारिका । सुगन्धाढ्या वृत्तपुष्पा मुक्तामा वृत्तमल्लिका ॥ २३ ॥ गुणाः-नेत्ररोगापहन्त्री स्यात्कट्रष्णा वृत्तमल्लिका । व्रणनी गन्धवहुला दारयत्यास्यजान्गदान् ॥ २४ ॥ १ ज. पुष्पी चारुग' । २ ज. सदापत्रा तु क । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy