________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९ नवमो वर्गः ] राजनिघण्टुः।
३६५ (४) तमालः। तमालो नीलतालः स्यात्कालस्कन्धस्तमालकः । नीलध्वजश्च तापिच्छः कालतालो महाबलः ॥ १५॥
गुणाः-तमालो मधुरो बल्यो वृष्यश्च शिशिरो गुरुः । कफपित्तवृषादाहश्रमभ्रान्तिकरः परः॥ १६ ॥
(५)वानीरः। वानीरो वृत्तपुष्पश्च शाखालो जलवेतसः । व्याधिघातः परिव्याधो नादेयो जलसंभवः ॥ १७ ॥
गुणाः—वानीरस्तिक्तशिशिरो रक्षानो व्रणशोधनः । पित्तास्रकफदोषघ्नः संग्राही च कपायकः ॥ १८ ॥
(६) कुम्भीरः। कुम्भी रोमालुविटपी रोमशः पर्पटद्रुमः । गुणाः—कुम्भी कटुः कषायोष्णो ग्राही वातकफापहः ॥ १९ ॥
(७)धन्वनः। धन्वनो रक्तकुसुमो धनुवृक्षो महाबलः । रुंजासहः पिच्छलको रूक्षः स्वादुफलश्च सः॥ २०॥
गुणाः-धन्वनः कटुकोष्णश्च कषायः कफनाशनः । दाहशोषकरो ग्राही कण्ठामयशमप्रदः ॥२१॥
(८) भूर्जः। भू| वल्कद्रुमो भूर्जः सुचर्मा भूर्जपत्रकः। चित्रत्वग्विन्दुपत्रश्च रक्षापत्रो विचित्रकः ॥ २२ ॥ भूतनो मृदुपत्रश्च शैलेन्द्रस्थो द्विभूमितः।
गुणाः-भूर्जः कटुकषायोष्णो भूतरक्षाकरः परः । त्रिदोषशमनः पथ्यो दुष्टकौटिल्यनाशनः ॥ २३ ॥
(९)तिनिसः। तिनिशः स्यन्दनश्चक्री रथाङ्गः शकटो रथः । रथिका भस्मगर्भश्च मेषी जलधरो दश ॥२४॥
गुणाः-तिनिशस्तु कषायोष्णः कफरक्तातिसारजित् । ग्राहको दाहजननो वातामयहरः परः ॥२५॥
१ ट. रुजापहः । २ झ. ढ. शताङ्गः ।
For Private and Personal Use Only