SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८ अष्टमो वर्गः] राजनिघण्टुः। (३७) गुण्डासिनी। गुण्डासिनी तु गुण्डा गुण्डाला गुच्छमूलका चिपिटा । तृणपत्री जलवासा पृथुला सुविष्टरा च नवाहा ॥६६॥ गुणाः-गुण्डासिनी कटुः स्वादे पित्तदाहश्रमापहा । तिक्तोष्णा श्वयथुनी च व्रणदोषनिबर्हणी ॥ ६७ ॥ (३८) शूली। शूली तु शूलपत्री स्यादशाखा धूम्रमूलिका । जलाश्रया मृदुलता पिच्छला महिषीप्रिया ॥ ६८ ॥ गुणाः-शूली तु पिच्छिला चोष्णा गुरुगौल्या बलप्रदा। पित्तदाहहरा रुच्या दुग्धद्धिप्रदायिका ॥ ६९ ॥ (३९)हिजलः। हिज्जुलोऽथ नदीकान्तो जलजो दीर्घपत्रकः । नदीजो निचुलो रक्तः कार्मुकः कथितश्च सः ॥ ७० ॥ गुणाः-हिज्जुलः कटुरुष्णश्च पवित्रो भूतनाशनः । वातामयहरो नानाग्रहसंचारदोषजित् ।। ७१ ॥ इत्यं नानाकण्टकिविटपिप्रस्तावव्याख्यातेरण्डादिकतृणविस्ताराढ्यम् । वर्ग विद्वान्वैद्यकेविषयप्रावीण्यं ज्ञेयापण्यारण्यकगुणमीयाद्वैद्यः।।७२॥ दुर्वारा विकृति स्वसेवनविदां भिन्दन्ति ये भूयसा दुर्गाहाश्च हठेन कण्टकितया सूक्ष्माश्च ये केचन । तेषामेष महागमान्तरभुवामारण्यकानां किल क्रूरातभयार्तनिर्वृतिकरो वर्गः सतां संमतः ॥ ७३ ।। द्विजानां यो राजा जयति रचयन्नोषधिगणं पतीतोऽयं नृणाममृतकरतां धारयति च । अमुष्यायं वर्गों नृहरिकृतिनः काङ्क्षति कृतौ स्थितिं शाल्मल्यादिर्वसुभिरभिधाशेखरमणौ ॥ ७४॥ इति वैद्यराजराजमुकुटमण्डलीमाणिक्यमणिमण्डनायितश्रीमदीश्वरपण्डितात्मजश्रीमदुमारमणचरणनलिनाराधनराजहंसश्रीकाश्मीराद्यवंशाचार्यपरंपरान्वयलब्धाधिकारश्रीनरसिंहपण्डितविरचिते निघण्टुराजापरनामधेयवत्यभिधानचूडामणावरण्यवर्गापरनामा शाल्मल्यादिरष्टमो वर्गः ॥ ८ ॥ १८. ष्णा च पशुघ्नी । २ झ. 'ककथितप्रा । ३ झ. दुर्वाहा। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy