SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६२ www.kobatirth.org परिशिष्ट ( ३० ) मन्थानकः । Acharya Shri Kailassagarsuri Gyanmandir [ शाल्मल्यादि: मन्थानकस्तु हरितो दृढमूलस्तृणाधिपः । गुणाः - स्निग्धो धेनुप्रियो दोग्धा मधुरो बहुवीर्यकः ॥ ५५ ॥ (३१) पल्लिवाहः । पल्लिवाहो दीर्घतृणः सुपत्रस्ताम्रवर्णकः । गुणाः - अर्हढं शाकपत्रादि पशूनां च बलमदः (म्) | ५६ ॥ (३२) लवणतृणम् । लवणतृणं लोणतृणं तृणाम्लं पदुतृणकमम्लकाण्डं च । गुणाः पटुतृणकं क्षाराम्लं कषायस्तन्यमश्ववृद्धिकरम् ॥ ५७ ॥ ( ३३ ) पण्यन्धः । पण्यन्धः कङ्गुणीपत्रः पण्यन्धा पणधा च सः । गुणाः - पण्यन्धा समवीर्या स्यात्तिक्ता क्षारा च सारिणी ।। ५८ ।। तत्कालशस्त्रघातस्य व्रणसंरोपणी परा । दीर्घा मध्या तथा हस्वा पण्यन्धा त्रिविधा स्मृता ।। ५९ ।। (३४) गुण्डः । गुण्डस्तु काण्डगुण्डः स्याद्दीर्घकाण्डत्रिकोणकः । छत्रगुच्छोऽसिपत्रश्च नीलपत्रस्त्रिधारकः ॥ ६० ॥ वृत्तगुण्डोऽपरो वृत्तो दीर्घनालो जलाश्रयः । तत्र स्थूलो लघुश्चान्यस्त्रिधाऽयं द्वादशाभिधः ।। ६१ ॥ गुणाः — गुण्डास्तु मधुराः शीताः कफपित्तातिसारहाः । दाहरक्तहरास्तेषां मध्ये स्थूलतरोऽधिकः || ६२ ॥ (३५) गुण्डकन्दः । गुण्डकन्दः कसेरुः स्यात्क्षुद्रमुस्ता कसेरुका । सूकरेष्टः सुगन्धिश्व सुकन्दो गैन्धकन्दकः ।। ६३ ।। गुणाः - कसेरुकः कषायोऽल्पमधुरोऽतिखरस्तथा । रक्तपित्तप्रशमनः शीतो दाश्रमापहः || ६४ ॥ For Private and Personal Use Only (३६) चणिका । चणिका दुग्धदा गौल्या सुनीला क्षेत्रजा हिमा । गुणाः वृष्यावल्याऽतिमधुरा वीजैः पशुहिता तृणैः ॥ ६५ ॥ १ झ. "दृढः शा । २ झ. सुगन्धो । ३ झ. गन्धकन्दलः । ४ ज धुरः कटुतिक्तकः ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy