SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८ अष्टमो वर्गः ] www.kobatirth.org राजनिघण्टुः । ( २२ ) इक्षुदर्भा । इक्षुदर्भा सुदर्भाच पत्रालुस्तृणपत्रिका | गुणाः - इक्षुदर्भा सुमधुरा स्त्रिग्धोष्णा तु कषायका । कफपित्तहरा रुच्या लघुः संतर्पणी स्मृता ॥ ४७ ॥ ( २३ ) गोमूत्रिका | गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभूमिजा । गुणाः - गोमूत्रिका तु मधुरा दृष्या गोदुग्धदायिनी ॥ ४८ ॥ ( २४ ) शिल्पिका । शिल्पिका शिल्पिनी शीता क्षेत्रजा च मृदुच्छदा । गुणाः -- शिल्पिका मधुरा शीता तद्वीजं बलवृष्यदम् ॥ ४९ ॥ ( २५ ) निश्रेणिका | निश्रेणिका श्रेणिका च नीरसा वैनवल्लरी | गुणाः - निश्रेणिका नीरसोष्णा पशूनामबलप्रदा ॥ ५० ॥ ( २६ ) गर्मोटिका । ( २८ ) तृणाढ्यम् । (तृणाख्यम् ) Acharya Shri Kailassagarsuri Gyanmandir गर्मोटिका सुनीला च जेरडी च जलाश्रया । गुणाः - जैरडी मधुरा शीता सारिणी दाहहारिणी ॥ ५१ ॥ (२७) मजरः । मज्जरः पवनः प्रोक्तः सुतृणः स्त्रिग्धपत्रकः । मृदुग्रन्थिव मधुरो धेनुदुग्ध करच सः ।। ५२ ॥ तृणाढ्यं पर्वततृणं पत्राढ्यं च मृगमियम् । गुणाः -- बलपुष्टिकरं रुच्यं पशूनां सर्वदा हितम् ॥ ५३॥ (२९) वंशपत्री । वंशपत्री वंशदला जीरिका जीर्णपत्रिका | - ३६१ गुणाः - वंशपत्री सुमधुरा शिशिरा पित्तनाशिनी । रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥ ५४ ॥ For Private and Personal Use Only १ ज. वनवल्लभा । २ ज. जठरी । ट. जरटी । ३ ज. जठरी । ट. जरदी । ४ झ. तृणाख्यं । ५ ज. जिरिका । ४६
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy