SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७ सप्तमो वर्गः ] राजनिघण्टुः । ३५५ चाम्ला रूक्षा रुच्याऽनिलापहा । पित्तश्लेष्मकरी चान्या सूक्ष्मा जीर्णज्वरापहा 11 66 11 Acharya Shri Kailassagarsuri Gyanmandir (४४) जीवन्तः । ( जीवशाकं मालवे प्रसिद्धम् ) जीवन्तो रक्तनालश्च ताम्रपत्रः सनालकः । शाकवीरस्तु मधुरो जीवशाकश्च मेषकः ॥ ८९ ॥ गुणाः - जीवशाकः सुमधुरो बृंहणो वस्तिशोधनः । दीपनः पाचनो बल्यो वृष्यः पित्तापहारकः ॥ ९० ॥ (४५) गौरसुवर्णम् । ( गौरसुवर्णशाकं चित्रकूटदेशे प्रसिद्धम् ) गौरसुवर्ण स्वर्ण सुगन्धिकं भूमिजं च वारिजं च । ह्रस्वं च गन्धशाकं कटु शृङ्गाटं च वर्णशाकाङ्कः ॥ ९१ ॥ गुणाः -- गौरसुवर्णं शिशिरं कफपित्तज्वरापहम् । पथ्यं दाहरुचि भ्रान्तिरक्तश्रमहरं परम् ॥ ९२ ॥ ( ४६ ) वर्षाभूः । गुणाः - वर्षा भूवसुकौ वर्णकफमान्द्यानिलापहौ । शाके रूक्षतरौ गुल्मप्लीदृशूलापहारकौ ।। ९३ ।। (४७) फञ्जिका । फञ्जिका जीवनी पैद्मा तर्कारी चुचुकः पृथक् । गुणाः - वातामयहरं ग्राहि दीपनं रुचिदायकम् ।। ९४ । ( ४८ ) फञ्जादिशाकम् । फञ्जादिपञ्चकं भेडा कुणजस्त्रिपुटस्तथा । इत्यादिनवपत्राणां शाकमेकत्र योजितम् ॥ ९५ ॥ गुणाः - दीपनं पाचनं रुच्यं बलवर्णविधायकम् । त्रिदोषशमनं पथ्यं ग्राहि हृष्यं सुखावहम् ।। ९६ ॥ ( ४९ ) असिशिम्बी | असिशिम्बी खड्गशिम्बी शिम्बी निस्त्रिंशशिम्बिका | स्थूलशिम्बी महाशिम्बी बृहच्छिम्बी सुशिम्बिका ।। ९७ ।। गुणाः - असिशिम्बी तु मधुरा कषाया श्लेष्मपित्तजित् । व्रणदोषापहत्री च शीतला रुचिदीपनी ॥ ९८ ॥ १ ज. मोचकः । ८. भोषकः । २ ज. पध्या । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy