SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४८ परिशिष्टो [ मूलकादि:तकी तथा । पटोलीमधुराया च मृगाक्षी दधिपुष्पिका ॥१०॥ शिम्बी च कारवल्ली च कर्कोटीस्वादुतुम्बिका । निष्पावीद्वयवार्ताकी डङ्गरी खर्बुजा तथा। कर्कटीत्रपुस्यैर्वारु वालुका चीनकर्कटी ॥ ११ ॥ चिभिटा च शशाण्डूली कुडुहुश्ची मुनीक्षणैः । वेदभेदाः क्रमान्मूलकन्दपत्रफलात्मकाः ॥ १२ ॥ शाकवर्गेऽत्र कथ्यन्ते मनोहरगुणाश्रयाः । एवं चतुर्विधं द्रव्यं बाणखं चन्द्रसंयुतम् ॥ १३ ॥ (१) वेत्रः। वेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः । गुणाः—वेत्रः पञ्चविधः शैत्यकषायो भूतपित्तहृत् ॥ १४ ॥ (२) माकन्दी। माकन्दी बहुमूला च मादनी गन्धमूलिका । एका विशदमूली च श्यामला च तथाऽपरा ॥ १५ ॥ गुणाः—माकन्दी कटुका तिक्ता मधुरा दीपनी परा । रुच्याऽल्पवातुला पथ्या न वर्षासु हिताधिका ॥ १६ ॥ (३) शोली ( शोलिका) शोली वनहरिद्रा स्याद्वन्यारिष्टा च शोलिका। गुणाः-शोलिका कटुगौल्या च रुच्या तिक्ता च दीपनी ॥ १७ ॥ (४) शृङ्गाटकः। शृङ्गाटकः शृङ्गरुहो जलवल्ली जलाश्रया । शृङ्गकन्दः शृङ्गमूलो विषाणी सप्तनामकः ॥ १८ ॥ गुणाः-शृङ्गाटकः शोणितपित्तहारी लघुः सरो वृष्यतमो विशेषात् । त्रिदोपतापश्रमदोषहारी रुचिप्रदो मोहनदायहेतुः ॥ १९ ॥ (५) भृङ्गाह्वा । भृङ्गाहा भ्रमरच्छल्ली भ्रमरा भृङ्गमूलिका । गुणाः-भृङ्गच्छल्ली कटूष्णा स्यात्तिक्ता दीपनरोचनी ॥ २० ॥ (६) पेऊ पेऊ वनाईका प्रोक्ता वनजाऽरण्यजाऽऽका। गुणाः-पेऊ तु कटुकाऽम्ला च रुचिकृद्धल्यदीपनः (नी) ॥ २१ ॥ १ झ. 'मशोफहा। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy