________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४९
७ सप्तमो वर्गः ] राजनिघण्टुः।
(७) मुखालुः। मुखालुर्मण्डपारोहो दीर्घकन्दः सुकन्दकः । स्थूलकन्दो महाकन्दः स्वादुकन्दश्च सप्तधा ॥ २२॥
गुणाः-मुखालुकः स्यान्मधुरः शिशिरः पित्तनाशनः । रुचिकृद्वातकृञ्चैव दाहशोषतृषापहः ॥ २३ ॥
(८) कन्दग्रन्थी। पिण्डालुः स्याद्रन्थिलः पिण्डकन्दः कन्दग्रन्थी रोमशो रोमकन्दः। रोमालु: स्यात्सोऽपि ताम्बूलपत्रो नानाकन्दः पिण्डकोऽयं दशाहः ॥ २४ ॥
गुणाः-पिण्डालुमधुरः शीतो मूत्रकृच्छ्रामयापहः । दाहशोषप्रमेहनो वृष्यः संतर्पणो गुरुः ॥ २५ ॥
(९) रक्तपिण्डालुः। अन्यस्तु रक्तपिण्डालू रक्तालू रक्तपिण्डकः । लोहितो रक्तकन्दश्च लोहितालुः षडाह्वयः ॥ २६ ॥
गुणाः-रक्तपिण्डालुकः शीतो मधुराम्लः श्रमापहः । पित्तदाहापहो वृष्यो बलपुष्टिकरो गुरुः ॥ २७ ॥
(१०) कासालुः। कासालुः कासकन्दश्च कन्दालुश्वाऽऽलुकश्च सः। आलुर्विशालपत्रश्च पत्रा. लुश्चेति सप्तधा ॥ २८॥
गुणाः-कासालुरुग्रकण्डूतिविषश्लेष्मामयापहः । अरोचकहरः स्वादुः पथ्यो दीपनकारकः ॥ २९ ॥
(११) फोण्डालुः। फोण्डालुलॊहितालुश्च रक्तपत्रो मृदुच्छदः। गुणाः-फोण्डालुः श्लेष्मवातघ्नः कटूष्णो दीपनीयकः ॥ ३० ॥
(१२) पानीयालुः। पानीयालुर्जलालुः स्यादनूपालुरवालुकः । गुणाः-पानीयालुस्त्रिदोषघ्नः संतर्पणकरः परः ॥ ३१॥
१ ज. दृशः । २ ज. तिवातले । ३ ८. फोडालु । ४ ट. फोडालुः ।
For Private and Personal Use Only