________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४४
परिशिष्टो- [पर्पटादिः पञ्चमो वर्गः ] ___गुणाः-शिशिरा पाण्डुरफली गौल्या कृच्छ्रातिदोषहा । वल्या पित्तहरा वृष्या मूत्रघातनिवारणी ॥ ४५ ॥
(२२) श्वेता। श्वेता तु च्छुरिकापत्री पर्वमूलाऽप्यविप्रिया । गुणाः-श्वेताऽतिमधुरा शीता स्तन्यदा रुचिकृत्परा ॥ ४६ ॥
(२३) ब्रह्मदण्डी। ब्रह्मदण्ड्यजंदण्डी च कण्टपत्रफला च सा। गुणाः–ब्रह्मदण्डी कटूष्णा स्यात्कफशोफानिलापहा ॥ ४७ ॥
(२४) द्रोणपुष्पी। द्रोणपुष्पी दीर्घपत्रा कुम्भयोनिः कुँरम्बिका । चित्राक्षुपः कुरम्बा च सुपुष्पा चित्रपत्रिका ॥४८॥
गुणाः-द्रोणपुष्पी कटुः सोष्णा रुच्या वातकफापहा । अग्निमान्धहरा चैव पथ्या वातापहारिणी ॥४९॥
(२५) महाद्रोणा। अन्या चैव महाद्रोणा कुरम्बा देवपूर्वका। दिव्यपुष्पी महाद्रोणी देवीकाण्डा पडाह्वया ॥५०॥
गुणाः-देवद्रोणी कटुस्तिक्ता मेध्या वातातिभूतनुत् । कफमान्यापहा चैव युक्त्या पारदशोधनी ॥५१॥
(२६) झण्डूः । झण्डूः स्यात्स्थूलपुष्पा तु झण्डूको झेण्डुकस्तथा । गुणाः- झण्डूः कटुकषाया स्याज्ज्वरभूतग्रहापहा ॥५२॥
(२७) गोरक्षदुग्धी। गोरक्षदुग्धी गोरक्षी ताम्रदुग्धी रसायनी । वहुपत्रा मृताजीवी मृतसंजीवनी मुनिः ॥ ५३॥
गुणाः-गोरक्षदुग्धी मधुरा वृष्या सा ग्राहिणी हिमा । सर्ववश्यकरी चैव रसे सिद्धिगुणप्रदा ॥ ५४॥
-::इत्थं वितत्य विशदीक्रियमाणनानाक्षुद्रक्षुपायगुणप्रगुणापवर्गम् । वर्ग विधाय
१ ज. कृच्छ्रासदोषनुत् । २ ट. 'विक्रिया । ३ झ. जलादण्डी क । ४ झ. कुतुम्बि। ५ झ. कुतुम्बा । ६ ज. त्रिपुष्पिका । ७ ज. देवकाण्डी । झ. देविकाजी ।
For Private and Personal Use Only