________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टो
[पर्पटादि:(८) जम्बूः । जम्बूर्जाम्बवती वृत्ता वृत्तपुष्पा च जाम्बवी । मदनी नागदमनी दुर्धर्षा दुःसहा नव ॥ २४॥
गुणाः-ज्ञेया जम्बूखिदोपनी तीक्ष्णोष्णा कटुतिक्तका । उदराध्मानदोपनी कोष्ठशोधनकारिणी ॥ २५ ॥
(९) नागदन्ती । नागदन्ती श्वेतघण्टा मधुपुष्पा विशोधनी । नागस्फोता विशालाक्षी नागच्छत्रा विचक्षणा ॥ २६ ॥ सर्पपुष्पी शुक्लपुष्पी स्वादुका शीतदन्तिका । सितपुष्पी सर्पदन्ती नागिनी बाणभूमिता ॥ २७॥
गुणाः-नागदन्ती कटुस्तिक्ता रूक्षा वातकफापहा । मेधाकृद्विपदोपनी पाचनी शुभदायिनी ॥ २८ ॥ गुल्मशूलोदरव्याधिकण्ठदोषनिकृन्तनी ।
(१०) कुणञ्जरः। कुणञ्जरः कुणञ्जी च कुणञ्जोऽरण्यवास्तुकः। गुणाः-कुणञ्जो मधुरो रुच्यो दीपनः पाचनो हितः ॥ २९ ॥
(११) *गोरक्षी। गोरक्षी सर्पदण्डी च दीर्घदण्डी सुदण्डिका । चित्रला गन्धबहुला गोपाली पञ्चपर्णिका ॥ ३०॥
गुणाः—गोरक्षी मधुरा तिक्ता शिशिरा दाहपित्तनुत् । विस्फोटवान्त्यतीसारज्वरदोषविनाशिनी ॥ ३१ ॥
(१२) गोलोमिका। गोलोमिका तु गोधूमी गोजा क्रोष्टुकपुच्छिका । गोसंभवा प्रस्तरिणी विज्ञेयेति पडाह्वया ॥ ३२॥
गुणाः-गोलोमिका कटुस्तिक्ता त्रिदोषशमनी हिमा । मूलरोगास्रदोषघ्नी ग्राहिणी दीपनी च सा ॥ ३३ ॥
(१३) दुग्धफेनी। दुग्धफेनी पयःफेनी फेनदुग्धा पयस्विनी । लूतारित्रणकेतुश्च गोजापर्णी च सप्तधा ॥ ३४ ॥
* मालवे प्रसिद्धा । १ ज. ट. शतदन्तिका । २ ज. ट. नी । गोलताव्रण ।
For Private and Personal Use Only