SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३८ परिशिष्टो~~ [ शताहादिः(१८) भूम्याहुल्यम् । भुम्याहुल्यं कुष्ठकेतुर्मार्कण्डीयं महौषधम् । गुणाः-भूम्याहुल्यं तिक्तरसं ज्वरकुष्ठामसिध्मनुत् ॥ ३६ ॥ (१९) श्वेताम्ली। श्वेताम्ली त्वम्बिका प्रोक्ता पिष्टौण्डिः पिण्डिका च सा । गुणाः-श्वेताम्ली मधुरा वृष्या पित्तघ्नी बलदायिनी ॥ ३७॥ (२०) नीलाम्ली। नीलाम्ली नीलपिष्टौण्डी शामाम्ली दीर्घशाखिका । गुणाः-नीलाम्ली मधुरा रुच्या कफवातहरा परा ॥ ३८ ॥ (२१) विषमुष्टिः । विषमुष्टिः केशमुष्टिः सुमुष्टिरणुमुष्टिकः । थुपदोडिसमायुक्तो मुष्टिः पञ्चाभिधः स्मृतः॥ ३८॥ गुणाः-विषमुष्टिः कटुस्तिक्तो दीपनः कफवातहृत् । कण्ठामयहरो रुच्यो रक्तपित्तातिदाहँनुत् ॥ ४०॥ (२२) अन्या दोडी। अन्या दोडी तु जीवन्ती शाकश्रेष्ठा सुखालुका । बहुपी दीर्घपत्रा सूक्ष्मपत्रा च जीवनी ॥४१॥ ___ गुणाः-दोडी तु कटुतिक्तोष्णा दीपनी कफवातजित् । कण्ठामयहरा रुच्या रक्तपित्तार्तिदाहनुत् ॥ ४२ ॥ (२३) कालाजनी। कालाञ्जनी चाञ्जनी च रेचनी चासिताञ्जनी । नीलाञ्जनी च कृष्णाभा काली कृष्णाञ्जनी च सा ॥ ४३ ॥ गुणाः-कालाञ्जनी कटूष्णां च मलामकृमिशोधनी । अपानावर्तशमनी जठरामयहारिणी ॥ ४४ ॥ (२४) कार्पासी। कर्पासी सारिणी चैव चव्या स्थूला पिचुस्तथा । वदरी बादरश्चैव गुणसूस्तुण्डिकेरिका ॥ ४५ ॥ मरुद्भवा समुद्रान्ता ज्ञेया एकादशाभिधाः। १ ज. ट. तिक्तकटु । २ ज. पिष्टोडिः । ८. पिष्टोण्डिः । ३ ज. द. नीलपिष्टौडिः । ४ झ. "हकृत् । ५ ज. ट. सुवालु। ६ ज. ट. द. बहुवल्ली । ७ झ. "ष्णा स्यादम्लाऽऽम । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy