SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः] राजनिघण्टुः। (१२) भेण्डा। भेण्डा भिण्डातिका भिण्डो भिण्डकः क्षेत्रसंभवः । चतुष्पदश्चतुष्पुण्ड्रः सुशाकश्चाम्लपत्रकः ॥ २५ ॥ करपर्णी वृत्तवीजो भवेदेकादशाह्वयः। गुणाः-भेण्डा त्वम्लरसा सोणा ग्राहिका रुचिकारिका ॥ २६ ॥ (१३) पुत्रदा । पुत्रदा गर्भदात्री च प्रजादाऽपत्यदा च सा । सृष्टिपदा प्राणिमाता तापसद्रुमसंनिभा ॥ २७ ॥ गुणाः-पुत्रदा मधुरा शीता नारीपुष्पादिदोपहा । पित्तदाहभ्रमहरा गर्भसंभूतिदायिका ।। २८॥ (१४) तक्राहा। तक्राहा तक्रभक्षा तु तक्रपर्यायवाचिका । पञ्चाङ्गुली सिताभा स्यादेषा पञ्चाभिधा स्मृता ॥ २९ ॥ गुणाः–तका कटुः कृमिघ्नी स्याव्रणनिर्मूलिनी च सा । (१५) स्वर्गुली। स्वर्गुली हेमपुष्पी स्यात्स्वर्णपुष्पध्वजा तथा । गुणाः-स्वर्गुली कटुका शीता कषाया च व्रणापहा ॥ ३० ॥ (१६) सिगृडी। सिगृडी मतिदा प्रोक्ता बल्या पङ्गुत्वहारिणी । दृपत्पत्री च वातघ्नी गुच्छपुष्पी च सप्तधा ॥३१॥ गुणाः-सिगृडी कटुरुष्णा च वातहृत्पृष्ठशूलहा । युक्त्या रसायने योग्या देहदाळकरी च सा ॥ ३२॥ (१७) आहुल्यम्। आहुल्यं हैलुराख्यं च गरं तरवटं तथा । शिम्बीफलं सुपुष्पं स्यादवुरं दन्तकाष्टकम् ॥ ३३ ॥ हेमपुष्पं तथा पीतपुष्पं काञ्चनपुष्पकम् । नृपमङ्गल्यकं चैव शरत्पुष्पं त्रिरेकधा ॥ ३४ ॥ गुणाः-आहुल्यं तिक्तशीतं स्याचक्षुष्यं पितँदोपनुत् । मुखरुकुष्ठकण्डूतिजन्तुशूलव्रणापहम् ॥ ३५॥ १ ज. ट. भिण्डा । २ अ. द. भिण्डीतको । ३ ज. ट. हलरा । ४ ज. ट. ड. तदाहनु । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy