________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टो
[ शताहादिःगुणाः—महाराष्ट्री कटुस्तीक्ष्णा कषाया मुखशोधनी । व्रणकीटादिदोषघ्नी रसदोषनिवर्हणी ॥ १४ ॥
(७) तैरिणी। तैरिणी तेरणस्तरः कुनीली नामतश्चतुः । गुणाः-तरेणः शिशिरस्तिक्तो व्रणनोऽरुणरङ्गदः ॥ १५ ॥
(८) सुतश्रेणी। सुतश्रेणी द्रवन्ती च न्यग्रोधी मूषिकाया । चित्रा मूषकमारी च प्रत्यक्श्रेणी च शम्बरी ॥ १६ ॥ ___गुणाः-सुतश्रेणी च चक्षुष्या कटुराखुविषापहा । व्रणदोपहरा चैव नेत्रामयनिकृन्तनी ॥ १७॥
(९) चञ्चुः । चुञ्चश्व विजला चञ्चः कलभी वीरपत्रिका । चञ्चुरश्चञ्चपत्रश्च सुशाकः क्षेत्रसंभवः ॥ १८ ॥
गुणाः--चञ्चस्तु मधुरा तीक्ष्णा कषाया मलशोषणी । गुल्मोदरविबन्धार्थीग्रहणीरोगहारिणी ॥ १९ ॥
(१०) बृहच्चञ्चुः । बृहँच्चञ्चुर्विपारिः स्यान्महाचञ्चः सुचञ्चुका । स्थूलचञ्चर्दीर्घपत्री दिव्यगन्धा च सप्तधा ॥ २०॥ ___ गुणाः—महाचञ्चः कटूष्णा च कषाया मलरोधनी । गुल्मशूलोदरार्थोतिविषन्त्री च रसायनी ॥ २१॥
(११) क्षुद्रचञ्चुः । क्षुद्रचञ्चः सुचञ्चः स्याचञ्चुः शुनकचञ्चुका । त्वक्सारभेदिनी क्षुद्रा कटुका कटुपत्रिका ॥ २२ ॥
गुणाः-क्षुद्रचञ्चस्तु मधुरा कटूष्णा च कषायिका । दीपनी शूलगुल्माःशमनी च विबन्धकृत् ॥ २३ ॥ चञ्चुबीजगुणाः-चञ्चुबीजं कटूष्णं च गुल्मशूलोदरातिजित् । विषत्वग्दोपकण्डूलीकण्डूकुष्ठरुजापहम् ।। २४ ॥
१ ज. मलशोधनी । २ ङ. विजुला। ३ ज. चिरपत्रिका। ४ झ, 'का चुच। ५ झ. 'रश्रुश्च । ६ झ. हचु । ७ ज. लशोध ।
For Private and Personal Use Only