SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः] राजनिघण्टुः। गुणाः-नद्याम्रः कटुरुष्णश्च रुच्यो मुखविशोधनः। कफवातप्रशमनो दाहकृद्दीपनः परः ॥२॥ (२) अग्निदमनी । अथाग्निदमनी वह्निदमनी बहुकण्टका । वल्लिकण्टारिका गुच्छफला क्षुद्रफला च सा ॥ ३ ॥ विज्ञेया क्षुद्रदुस्पर्शा क्षुद्रकण्टारिका तथा । मर्येन्द्रमाता दमनी स्यादित्येपा दशाह्वया ।। ४ ।। गुणाः—कटूष्णा चाग्निदमनी रूक्षा वातकफापहा । रुचिकृद्दीपनी हृद्या गुल्मप्लीहापहा भवेत् ॥ ५॥ (३) शरपुङ्खा । शरपुडा काण्डपुङ्खा वाणपुलेषुपुखिका । ज्ञेया सायकपुला च खगपुङ्खा च सप्तधा ॥ ६॥ शराभिधा च पुङ्खा स्याच्छ्वेताट्या सितसायका । सितपुवा श्वेतपुया शुभ्रपुडा च पञ्चधा ॥ ७॥ गुणाः-शरपुडा कटूष्णा च कृमिवातरुजापहा । श्वेता त्वेषा गुणाढ्या स्यात्प्रशस्ता च रसायने ॥ ८॥ (४) कण्टपुङ्खा । अन्या तु कण्टपुडा स्यात्कण्टालुः कण्टपुटिका । गुणाः-कण्टपुडा कटूणा च कृमिशूलविनाशनी ॥ ९ ॥ (५) शणः। शणस्तु माल्यपुष्पः स्याद्वमनः कटुतिक्तकः । निशावनो दीर्घशाखस्त्वक्सारो दीर्घपल्लवः ॥१०॥ गुणाः-शणस्त्वाम्लः कपायश्च मलग स्रपातनः । वान्तिकद्वातकफनुज्जेयस्तीवाङ्गमर्दजित् ॥ ११ ॥ (६) महाराष्ट्री। महाराष्ट्री तु संप्रोक्ता शारदी तोयपिप्पली । मत्स्यादनी मत्स्यगन्धा लागली शकुलादनी ॥ १२ ॥ अग्निज्वाला चित्रपर्णी प्राणदा जलपिप्पली । तृणशीता वहुशिखा स्यादित्येतास्त्रयोदश ॥ १३ ॥ १ ज. "ग्निधम । २ ज. हिधम । ३ ज. 'ग्निधम । ४ ज. प्लीहमला अयेत् । ५ ज, निशाचगे। ट. निशादनो । ६ ज. 'र्भामपा । ७ ज. तोयवल्लरी । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy