SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३४ परिशिष्टो [ शताहादिःलितपदसर्ग वर्गमाम्नायवैद्यः सदसि बहुविलासं व्यासवयातनोतु ॥ ५२ ॥ दीप्ता दीधितयस्तथाऽन्धतमसव्वंसाय भानोरिव व्यातन्वन्ति निजं रुजां विजयते वीर्य निरुध्यैव याः। तासामेप विलासभूमिरसमो वर्गः श्रुतो वीरुधां वीरुद्वर्ग इति प्रतीतमहिमा नैसर्गिकों गुणैः ॥ ५३॥ प्राप्ता यस्य परिग्रहं त्रिविधसद्वीरैकचूडामणेस्तीवाण्योषधयः सवन्ति सहसा वीर्याण्यजर्यादिव । तस्यायं नृहरेः कृतौ स्थितिमगाद्वर्गो गुडूच्यादिकस्तार्तीयीकतयाऽभिधानरचनाचूडामणौ कीर्तितः ॥ ५४॥ इति वैद्यकमूर्धन्यरत्नालंकरणश्रीमदीश्वरसूरिसूनुश्रीकण्ठचरणारविन्दसेवकराजहंसश्रीकाश्मीराद्यवंशाचार्यपरंपरान्वयश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनामधेयपर्यायवत्यभिधानचूडामणौ गुडूच्यादि स्तृतीयो वर्गः ॥ ३ ॥ अथ शतावादिश्चतुर्थो वर्गः शताहा चैव मिश्रेया शालिपर्णी समष्टिलः । वृहती कण्टकारी च द्विधा स्यात्पृश्निपणिका ॥ १ ॥ द्विधा गोक्षुरकश्चैव यासो वासा सितावरी । धन्वयासद्वयं चाग्निदमनी बाकुची तथा ॥२॥ शणपुष्पी द्विधा चैव त्रिविधा शरपुखिका । पाठाऽम्बष्ठा द्विधा नीली द्विधा गोजिबिका स्मृता ॥ ३ ॥ अपामार्गद्वयं पञ्च बला राष्ट्री महादिका । हयगन्धा च हपुषा शतावौं द्विधा मते ॥४॥ एलावालकतेरण्यो कलिकारी जयन्तिका । काकमाची सूतश्रेणी विजया मार्कवस्त्रिधा ॥५॥ काकजङ्घा त्रिधा चञ्चस्त्रिविधः सिन्दुवारकः । भेण्डा स्यात्पुत्रदा चैव तका स्वर्गुलिकाह्वया ॥६॥ खस्खसः सिगृडी चैव ज्ञेयो वन्यकुसुम्भकः । व्याहुल्यः कासमर्दश्च रविपत्रो द्विधाऽम्बिका ॥ ७ ॥ अजगन्धाऽऽदित्यभक्ता विषमुष्टिबिधाऽपरा । कालाञ्जनी द्विकार्पासी द्विविधः कोकिलाक्षकः ॥ ८ ॥ सातला कामवृद्धिश्च चक्रमर्दोऽथ झिंझिरा। स्याद्वाणादिक्रमेणैव क्षुपाः प्रोक्ता यथाक्रमात् ।। ९ ॥ (१) समष्टिलः। समष्टिलश्च भण्डीरो नद्याम्रश्चाऽऽम्रगन्धकृत् । कीकानः कण्टकिफलोऽप्युपदंशो मुनिहयः ॥ १॥ १ ट. ड. ल: । त्रिबृहति क । २ ट. ड. 'री द्वि । ३ ज. 'ग्निधम । ४ ज. झ' डिंडिरा। ५ ज गण्डीरो। ६ ज, कोशकाम्रः । ७ ज. म्नः कोश । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy