SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३३२ परिशिष्ट ( ८ ) सौम्या | सौम्या महिषवल्ली च प्रतिसोमाऽत्रवल्लिका । अपत्रवल्लिका प्रोक्ता काण्ड शाखा पडावया ॥ ३१ ॥ गुणाः - रसवीर्यविपाके च सोमवल्लीसमा स्मृता । Acharya Shri Kailassagarsuri Gyanmandir ( ९ ) वत्सादनी । वत्सादनी सोमवल्ली विक्रान्ता मेचकाभिधा । पातालगरुडी तार्क्षी सौपर्णी गारुडी तथा ।। ३२ ।। वासनी दीर्घकाण्डा च दृढकाण्डा महाबला । दीर्घवल्ली दृढलता नामान्यस्याश्चतुर्दश ।। ३३ ।। गुणाः वत्सादनी तु मधुरा पित्तदाहास्त्रदोषनुत् । वृष्या संतर्पणी रुच्या विपदोषविनाशिनी ॥ ३४ ॥ (१०) कैवर्तिका । [ भूम्यादि: कैवर्तिका सुरङ्गा च लतावल्ली द्रुमारुहा । रिङ्गिणी वस्त्ररङ्गा च सुभगेत्यष्टधाभिधा ।। ३५ ।। गुणाः कैवर्तिका लघुर्हृष्या कपाया कफनाशनी । कासश्वासहरा चैव सैव मन्दाग्निदोषत् ।। ३६ ।। ( ११ ) ताली । ताली तमाली ताम्रा च ताम्रवल्ली तमालिका । सूक्ष्मवल्ली सुलोमा च शोधन तालिका नवा ॥ ३७ ॥ गुणाः - ताम्रवल्ली कपाया स्यात्कफदोषविनाशिनी । मुखकण्ठोत्थदोपनी लेप्मशुद्धिकरा परा || ३८ ॥ ( १२ ) अत्यम्लपर्णी । अत्यम्लपण तीक्ष्णा च कण्डुला वल्लिसूरणा । वल्ली करवडादिश्च वनस्थाsरण्यवासिनी ॥ ३९ ॥ गुणाः -- अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशनी । वातहृद्दीपनी रुच्या गुल्म श्लेष्मामयापहा ॥ ४० ॥ * कैवर्तिका - मालवे प्रसिद्धा । ताली चित्रकूटदेशे प्रसिद्धा । १८. रिङ्गणी । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy