________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३२
परिशिष्ट
( ८ ) सौम्या |
सौम्या महिषवल्ली च प्रतिसोमाऽत्रवल्लिका । अपत्रवल्लिका प्रोक्ता काण्ड
शाखा पडावया ॥ ३१ ॥
गुणाः - रसवीर्यविपाके च सोमवल्लीसमा स्मृता ।
Acharya Shri Kailassagarsuri Gyanmandir
( ९ ) वत्सादनी ।
वत्सादनी सोमवल्ली विक्रान्ता मेचकाभिधा । पातालगरुडी तार्क्षी सौपर्णी गारुडी तथा ।। ३२ ।। वासनी दीर्घकाण्डा च दृढकाण्डा महाबला । दीर्घवल्ली दृढलता नामान्यस्याश्चतुर्दश ।। ३३ ।।
गुणाः वत्सादनी तु मधुरा पित्तदाहास्त्रदोषनुत् । वृष्या संतर्पणी रुच्या विपदोषविनाशिनी ॥ ३४ ॥
(१०) कैवर्तिका ।
[ भूम्यादि:
कैवर्तिका सुरङ्गा च लतावल्ली द्रुमारुहा । रिङ्गिणी वस्त्ररङ्गा च सुभगेत्यष्टधाभिधा ।। ३५ ।।
गुणाः कैवर्तिका लघुर्हृष्या कपाया कफनाशनी । कासश्वासहरा चैव सैव मन्दाग्निदोषत् ।। ३६ ।।
( ११ ) ताली ।
ताली तमाली ताम्रा च ताम्रवल्ली तमालिका । सूक्ष्मवल्ली सुलोमा च शोधन तालिका नवा ॥ ३७ ॥
गुणाः - ताम्रवल्ली कपाया स्यात्कफदोषविनाशिनी । मुखकण्ठोत्थदोपनी लेप्मशुद्धिकरा परा || ३८ ॥
( १२ ) अत्यम्लपर्णी ।
अत्यम्लपण तीक्ष्णा च कण्डुला वल्लिसूरणा । वल्ली करवडादिश्च वनस्थाsरण्यवासिनी ॥ ३९ ॥
गुणाः -- अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशनी । वातहृद्दीपनी रुच्या गुल्म श्लेष्मामयापहा ॥ ४० ॥
* कैवर्तिका - मालवे प्रसिद्धा । ताली चित्रकूटदेशे प्रसिद्धा ।
१८. रिङ्गणी ।
For Private and Personal Use Only