________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२९
[ ३ तृतीयो वर्गः]
राजनिघण्टुः। भिन्नभिन्नं गुणाढ्याः ॥ ५१ ॥देशे देशे योजनद्वादशान्ते भिन्नान्याहुव्यनामानि लोके । किंचामीषु प्राणिनां वर्णभाषा चेष्टा छाया भिन्नरूपा विभाति ॥५२॥ अनिर्दिष्टप्रयोगेषु मूलं ग्राह्यं त्वगादिषु । सामान्योक्तौ प्रयोक्तव्यं पाहुस्तोयं तु नाभसम् ॥ ५३॥ चूर्णकल्ककषायाणां प्रमाणं यत्र नोदितम् । तत्र द्रव्यप्रमाणेन स्वयं बुद्ध्या प्रयोजयेत् ॥ ५४ ॥ माध्वीकं सर्वमद्यानां मधूनां माक्षिकं तथा । तैलं तु तिलसंभूतं धातवो बास्तसंभवाः ॥ ५५ ॥ शालीनां रक्तशालिः स्यात्सूप्यानां मुद् एव च । मूलानां पिप्पलीमूलं फलानां मदनं फलम् ॥ ५६ ॥ त्वचा तु गन्धद्रव्याणां पत्राणां गन्धपत्रकम् । जीवन्तिशाकं शाकानां लवणानां च सैन्धवम् ॥५७ ॥ सामान्यपुष्पनिर्देशान्मालतीकुसुमं क्षिपेत् । इत्थमन्येऽपि बोद्धव्याः प्रयोगा योगलक्षिताः •॥५८ ।। द्रव्यं वातहरं यत्तत्सकलं दीपनं परम् । कफहारि समं प्रोक्तं पित्तघ्नं मन्ददीपनम् ॥ ५९॥ यच्छीतवीर्य गुरु पित्तहारि द्रव्यं नृणां वातकरं तदुक्तम् । यदुप्णवीर्य लघु वातहारि श्लेष्मापहं पित्तकरं च तत्स्यात् ॥६०॥ इति बहुविधदेशभूप्रभूमीरुहवनगुल्मलताभिधागुणानाम् । सविवरमभिधाय लक्ष्म साधारणमथ तच्च विशेषतोऽभिधास्ये ॥ ६१॥ ___ इत्थं भूमीविपिनविषयक्षेत्रगोत्रादिनामस्तोमाख्यानप्रकरणगुणव्याकृतिप्रौढमेतम् । वर्ग बुद्ध्वा भिषगुपचितानर्गलात्यन्तसूक्ष्मप्रज्ञालोकप्रकटितधियामाधिराज्येऽभिपिश्चेत् ॥६२॥ इत्येष वैद्यकविकल्पभिधानिदानचूडामणौ मृडपरागमपारगेण । काश्मीरवंशतिलकेन कृतापवर्ग वर्गों नृसिंहकृतिना रचितो द्वितीयः ॥ ६३ ॥ इति वैद्यपतिमूर्धन्यरत्नाभरणश्रीमदीश्वरसूरिसूनुश्रीकण्ठचरणारविन्दसेवकराजहंसश्रीकाश्मीराद्यवंशाचार्यपरान्वयश्रीनरहरिपण्डितविरचिते निघण्टु
राजापरनामधेयपर्यायवत्यभिधानचूडामणौ __धरण्यादिद्वितीयो वर्गः ॥ २ ॥
अथ गुडूच्यादिस्तृतीयो वर्गः ।
गुडूची चाथ मूर्वा च पटोलोऽरण्यजस्तथा । काकोली च द्विधा प्रोक्ता माषपर्णी तथाऽपरा ॥१॥ मुद्रपर्णी च जीवन्ती त्रिविधा चाथ लिङ्गिनी। कटुकोशातकी चैव कपिकच्छुस्तथाऽपरा ॥२॥ खलता कटुतुम्बी च देवदाली
१ ज. त्वचं ।
For Private and Personal Use Only