SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२८ परिशिष्टो- [भूम्यादिद्वितीयो वर्गः ] र्जुनौ चैव विकङ्कतोऽथ सकेसरीः शम्बरसर्जवञ्जलाः । सर्पानसार्काश्च शमीकदम्बास्तथाऽऽम्रनिम्बौ मधुकद्रुमः क्रमात् ।।३५॥ अमी नक्षत्रदेवत्या वृक्षाः स्युः सप्तविंशतिः । अश्विन्यादिक्रमादेषामेषा नक्षत्रपद्धतिः ॥ ३६॥ यस्त्वेतेषामात्मजन्मसंभाजां मर्त्यः कुर्याद्रेषजादीन्मदान्धः । तस्याऽऽयुष्यं श्रीः कलत्रं च पुत्रो नश्यत्येषां वर्धते वर्धनायैः ॥ ३७ ॥ आचार्योक्तौ स्फुटमथ बृहत्सुश्रुते नारदीये नारायण्यां कचिदपि तथाऽन्यत्र तत्रान्तरेषु । ज्ञात्वाऽपीह प्रथितभिषजां नातिदृष्टोपयोगं नैवास्माभिर्विशदितमिदं गौरवागन्थभीतेः ॥ ३८॥ (३३) तृणवृक्षाः। तालाद्या जातयः सर्वाः क्रमुकः केतकी तथा । खजूरी नालिकेराद्यास्तृणवृक्षाः प्रकीर्तिताः॥३९॥ (३४) संग्रहणीयद्रव्याणि । सर्वाणि चाऽऽर्द्राणि नवौषधानि सुवीर्यवन्तीति वदन्ति धीराः । सर्वाणि शुष्काणि तु मध्यमानि शुष्काणि जीर्णानि च निष्फलानि ॥ ४० ॥ वास्तुककुटजगुडुचीवासाः कूष्माण्डकादि शत्रपत्री । इत्यादि तु नित्या गुणवच्छुष्कं यदा तदा विगुणम् ॥ ४१ ॥ विडॉ मधुमण्डूरा दाडिमं पिप्पली गुडः। नागवल्लीन्दशाल्याद्याः पुराणाः स्युर्गुणोत्तमाः ॥ ४२ ॥ काठिन्यं मध्यकाठिन्यं मार्दवं चेति तु त्रिधा । द्रव्याणामिह सर्वेषां प्रकृतिः कथ्यते बुधैः॥४३॥ द्रव्याणां सन्ति सर्वेषां पूर्वैरुक्तास्त्रयो गुणाः। रसो वीर्य विपाकश्च ज्ञातव्यास्तेऽतियत्नतः ॥ ४४ ॥ रसस्तु मधुरादिः स्याद्वीर्य कार्यसमर्थता । परिणामो गुणाढ्यत्वं विपाक इति संज्ञितम् ॥ ४५ ॥ शीतमुष्णं च रूक्षं च स्निग्धं तीक्ष्णं तथा मृदु । पिच्छिलं विषदं चेति वीर्यमष्टविधं स्मृतम् ॥ ४६॥ निष्कुटप्रमदकाननादिषु द्रव्यमेतदपि निर्गुणं भवेत् । काप्यलीकवचनोपकर्णनात्काप्यसाधुवनितादिसेवनात् ॥ ४७ ॥ जातं श्मशाने वल्मीके देशे मूत्रादिदूषिते । द्रव्यं नैवोपयोगाय भिषजामुपजायते ॥४८॥ कन्दं हिमतौं शिशिरे च मूलं पुष्पं वसन्ते गुणदं वदन्ति । प्रवालपत्राणि निदाघकाले स्युः पञ्च(क)जातानि शरत्पयोगे ॥४९॥ निम्बोदुम्बरजम्ब्बाद्या यथाकालं गुणोत्तराः। कन्दादिष्वथ सर्वेषां पृथगेव रसादयः॥५०॥ केचित्कन्दे केऽपि मूलेषु केचित्पत्रे पुप्पे केऽपि केचित्फलेषु । त्वच्येवान्ये वल्कले केचिदित्थं द्रव्यस्तोमा १ ज. राः शाबर । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy