SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्वितीयो वर्गः] राजनिघण्टुः। ३२५ (६) उद्यानम् । अन्यदुद्यानमाक्रीडो यत्र क्रीडन्ति रागिणः । नृपालयेषु प्रमदवनमन्तःपुरोचितम् ॥ १५॥ (७) महावनम् । महावनमरण्यानी महारण्यं महाटवी । (८) उपवनम् । अथोपवनमारामः पुरमान्ते वनं तु यत् ।। १६ ॥ (९) वृक्षः। कुजः क्षितिरुहोऽधिपः शिखरिपादपी विष्टरः कुटस्तरुरनोकहः कुरुहभूरुहद्बुद्रुमाः । अगो नगवनस्पती विटपिशाखिभूजागमा महीनधरणीरुहक्षितिजवृक्षसालाहयाः ॥ १७ ॥ (१०) फलितवृक्षः। फलितः फलवानेष फलिनश्च फली तथा । फलेग्रहिरवन्ध्यो यः स्यादमो. घफलोदयः ॥ १८॥ (११) अवकेशी । अथावकेशी वन्थ्योऽयं विफलो निष्फलोऽफलः । (१२) मूलम्। उक्तौ प्रागात्मना भिन्नौ वानस्पत्यवनस्पती । मूलं तु नेत्रं पादः स्यादख्रिश्चरणमित्यपि ॥ १९॥ (१३) उद्भेदः। उद्भेदस्त्वङ्कुरो ज्ञेयः प्ररोहोऽङ्कर इत्यपि । (१४) बुनः। अर्वाग्भागोऽस्य बुनः स्यान्नितम्बः स पृथुर्भवेत् ॥ (१५) आस्कन्धा। आस्कन्धा तु प्रकाण्डः स्यात्काण्डो दण्डश्च कथ्यते ॥ २० ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy