________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ प्रथमो वर्गः] राजनिघण्टुः।
३२३ वदन्ति विप्रमेतान् । नरपतिमतिलोहितेषु वैश्यं कनकनिभेषु सितेतरेषु शुद्रम् ॥ २५ ॥ विप्रादिजातिसंभूतान्विप्रादिष्वेव योजयेत् । गुणाढयानपि वृक्षादीन्मातिलोम्यं न चाऽऽचरेत् ॥ २६ ॥ अपि च-विप्रो विप्रायेषु वर्णेषु राजा राजन्यादौ वैश्यमुख्येषु वैश्यः । शूद्रः शूद्रायेषु शस्तं गुणाढयं द्रव्यं नैव प्रातिलोम्येन किंचित् ॥ २७ ॥ द्रव्यं यदङ्करजमाहुरास्तित्ते पुनः पञ्चविधं वदन्ति । वनस्पतिश्चापि स एव वानस्पत्यः क्षुपो वीरुदौषधी च ॥ २८ ॥ ज्ञेयः सोऽत्र वनस्पतिः फलति यः पुप्पैर्विना तैः फलाद्वानस्पत्य इति स्मृतस्तनुरसौ ह्रस्वः क्षुपः कथ्यते । या वल्लत्यगमादिसंश्रयवशादेषा तु वल्ली मता शाल्यादिः पुनरोपधिः फलपरीपाकावसानान्विता ॥ २९ ॥ स्त्रीपुंनपुंसकत्वेन त्रैविध्यं स्थावरेष्वपि । शृणु वक्ष्यामि तल्लक्ष्म व्यक्तमत्र यथाक्रमम् ॥ ३० ॥ इक्षुवेणुतरुवीरुदादयः स्कन्धकाण्डफलपुष्पपल्लवैः । स्निग्धदीर्घतनुतामनोरमास्ताः स्त्रियः खलु मता विपश्चिताम् ॥ ३१ ॥ यत्र पुष्पप्रवालादि नातिदीर्घ न चाल्पकम् । स्थूलं परुषमित्येष पुमानुक्तो मनीषिभिः ॥ ३२ ॥ स्त्रीपुंसयोर्यत्र विभाति लक्ष्म द्वयोरपि स्कन्धफलादिकेषु । संदेहदं नैकतरावधारि नपुंसक तद्विबुधा वदन्ति ॥३३॥ द्रव्यं पुमान्स्यादखिलस्य जन्तोरारोग्यदं तबलवर्धनं च।स्वी दुर्बला स्वल्पगुणा गुणाढया स्त्रीष्वेव न कापि नपुंसकं स्यात् ॥ ३४॥
तथाच-यदि स्त्रियः स्त्रीषु कृता गुणाढ्याः क्लीवानि तु क्लीवशरीरभाजाम् । सदा च सर्वत्र पुमान्प्रयुक्तो गुणावहश्चेति च केचिदाहुः ॥३५॥ क्षुत्पिपासे च निद्रा च वृक्षादिष्वपि लक्ष्यते । मृजलादानतस्त्वाद्ये पर्णसंकोचतोऽन्तिमा ॥३६॥ यत्काठिन्यं सा क्षितियों द्रवोऽम्भस्तेजस्तूष्मा वर्धते यत्स वातः । यद्यच्छिद्रं तन्नमः स्थावराणामित्येतेषां पञ्चभूतात्मकत्वम् ॥ ३७॥
इत्थं देशगुणस्वरूपकथनप्रक्रान्तकान्तारजक्षेत्रद्रव्यगुणान्वयक्रममिमं वर्ग पठित्वा नरः। प्रामोत्याशु भिषक्प्रयोगविषयप्रावीण्यपारीणतां हंकुर्वाणसुपर्वसंसदगदंकारक्रियाकौशलम् ॥ ३८ ॥ असूत सुतमीश्वरः श्रुतयशा यमष्टादशप्रभेदविधवाङ्मयाम्बुनिधिपारपारीणधीः । अमुष्य नृहरीशितुः कृतिवरस्य वर्ग: कृतावसावगमदादिमः सदभिधानचूडामणौ ॥ ३९ ॥ इति वैद्यपतिमूर्धन्यरत्नाभरणश्रीमदीश्वरसूरिसूनुश्रीकण्ठचरणारबिन्दसेवकराजहंसश्रीकाश्मीरादिवंशाचार्यपरंपरान्वयश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनामधेये पर्यायवत्यभिधानचूडामणावनूपादिः प्रथमो वर्गः ॥ १॥
१ ट, ‘दबल।
For Private and Personal Use Only