________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२
परिशिष्ट
[ अनूपादि:
चेति यथाक्रम् ।। ८ ।। तत्र क्षेत्रं ब्रह्मभूमीरुहाढ्यं वारिस्फारं यत्कुशाङ्करकीर्णम् । रम्यं यच्च श्वेतमृत्स्नासमेतं तद्व्याचष्टे ब्राह्ममित्यष्टमूर्तिः ॥ ९ ॥ ताम्रभूमिवलयं विभूधरं यन्मृगेन्द्रमुखसत्त्वसंकुलम् । घोरघोषि खदिरादिदुर्गमं क्षात्रतदुदितं पिनाकिना ॥ १० ॥ शातकुम्भनिभभूमिभास्वरं स्वर्णरेणुनिचितं निधानवत् । सिद्धकिंनरसुपर्वसेवितं वैश्यमाख्यदिदमिन्दुशेखरः ॥ ११ ॥ श्यामस्थलाढ्यं बहुसस्यभूतिदं लसत्तृणैर्वब्बुलवृक्षवृद्धिदम् । धान्योद्भवैः कर्षकलोकहर्षदं जगाद शौद्रं जगतौ वृषध्वजः ॥ १२ ॥ द्रव्यं क्षेत्रादुदितमनघं ब्राह्मतः सिद्धिदायि क्षात्रादुत्थं वलिपलितजिद्विश्वरोगापहारी । वैश्याज्जातं प्रभवतितरां धातुलोहादिसिद्धौ शौद्रादेतज्जनितमखिलव्याधिविद्रावकं द्राक् ।। १३ ।। ब्रह्मा शक्रः किंनरेशस्तथा भूरित्येतेषां देवताः स्युः क्रमेण । प्रोक्तोन्यत्र प्रागुमा वल्लभेन प्रत्येकं ते पञ्चभूतानि वक्ष्ये ॥ १४ ॥ पीतस्फुरद्वलयशर्करिलाश्मरम्यं पीतं यदुत्तममृगं चतुरस्रभूतम् । प्रायश्च पीतकुसुमान्वितवीरु - दाढ्यं तत्पार्थिवं कथितमुदशेषवस्तु || १५ || अर्धचन्द्राकृति श्वेतं कमलाभं दृपच्चितम् । नदीनदजलाकीर्णमाप्यं तत्क्षेत्रमुच्यते ॥ १६ ॥ खदिरादिमाकीर्ण भूरिचित्रकवेणुकम् । त्रिकोणं रक्तपाषाणं क्षेत्रं तैजसमुत्तमम् ॥ १७ ॥ धूम्रस्थलं धूम्रदृपत्परीतं षट्कोणकं तूर्णमृगावकीर्णम् । शाकैस्तृणैरश्चितरूक्षवृक्षझांकारमेतत्खलु वायवीयम् ॥ १८ ॥ नानावर्ण वर्तुलं तत्प्रशस्तं प्रायः शुभ्रं पर्वताकीर्णमुच्चैः । यच्च स्थानं पावनं देवतानां प्राह क्षेत्रं त्रीक्षणस्त्वान्तरिक्षम् ।। १९ ।। द्रव्यं व्याधिहरं बलातिशयकृत्स्वादु स्थिरं पार्थिवं स्याद्वाप्यं कटुकं कषायमखिलं शीतं च पित्तापहम् । यत्तिक्तं लवणं च दीप्यरुचिकृचोष्णं च तत्तैजसं वायव्यं तु हिमोष्णमम्लमवलं स्यान्नाभसं नीरसम् ॥ २० ॥ ( ५ ) क्षेत्र देवताः ।
3
ब्रह्मा विष्णु रुद्रः स्यादीश्वरोऽथ सदाशिवः । इत्येताः क्रमशः पञ्च क्षेत्रभूताधिदेवताः ॥ २१ ॥ जित्वा जवादजर सैन्यमिहाऽऽजहार वीरः पुरा युधि सुधाकलशं गरुत्मान् । कीर्णैस्तदा भुवि सुधाकलशैः किलाssसीद्वृक्षादिकं सकलमस्य सुधांशुरीशः || २२ || तत्रोत्पन्नास्तूत्तमे क्षेत्रभागे विमीयादौ विषो यत्र यत्र । क्षोणीजादिद्रव्यभूयं प्रपन्नास्तास्ताः संज्ञा विभ्रते तत्र भूयः ॥ २३ ॥ एवं क्षेत्रानुगुण्येन तज्जा विप्रादिवर्णिनः । यदि वा लक्षणं वक्ष्या म्यमोहाय मनीषिणाम् || २ || किसलयकुसुमप्रकाण्ड शाखादिषु विशदेषु
१ ज. रचि । २झ 'तास्तत्र । ३ ज. 'रिकाश्म' । ४ झ. उ. कठिनम् । ५ ज यत्र । ६ ज. 'चिमचों । ७८. ड. म्यक्षोभाय ।
For Private and Personal Use Only