SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः] राजनिघण्टुः। ३२१ पार्जितश्रीसौभाग्ययशःप्रतापपदवीधाम्ना प्रतिष्ठापिता । सेऽयं श्रीनरसिंहनामविदुषा स्ववैद्यविद्यास्थितिः प्रीत्या प्राप्तसुवर्णराजिरचना चित्रोज्ज्वला पीठिका ॥ २२ ॥ अन्यत्र विद्यमानत्वादुपयोगानवेक्षणात् । वृथाविस्तरभीत्या च नोक्तो गुणगणो मया ॥ २३ ॥ - अथानूपादिः प्रथमो वर्गः। (१) अनूपदेशः। नानाक्षोणीजवीरुद्धनमृगसहितं निर्झरवातशीतं शैलाकीर्ण कनीयः कुररमृगखगालंकृतं ताम्रभूमि । विभ्रव्रीह्यादिकं यत्स्थलमतिविपुलं नीरसं यत्त्वनुष्णं पित्तघ्नं श्लेष्मवातप्रदमुदररुजापामदं स्यादनूपम् ॥ १॥ तचोक्तकृत्स्ननिजलक्षणधारि भूरिच्छायावृतान्तरवहद्बहुवारि मुख्यम् । ईषत्प्रकाशसलिलं यदि मध्यमं तदेतच नातिबहुलाम्बु भवेत्कनीयः ॥ २॥ (२) जाङ्गलदेशः । यत्रानूपविपर्ययस्तनुतणैस्तीर्णा धरा धूसरा मुद्गव्रीहियवादिधान्यफलदा तीतोष्मवत्युत्तमा । प्रायः पित्तविद्धिरुद्धतबलाः स्युर्नीरुजः पाणिनो गावोsजाश्च पयः क्षरन्ति बहुं तत्कूपे जलं जाङ्गलम् ॥३॥ एतच्च मुख्यमुदितं स्वगुणैः समग्रमल्पाल्पभूरुहयुतं यदि मध्यमं तत् । तच्चापि कूपखनने सुलभाम्बु यत्तज्ज्ञेयं कनीय इति जाङ्गलकं त्रिरूपम् ॥ ४॥ (३) साधारणदेशः। लक्ष्मोन्मीलति यत्र किंचिदुभयोस्तजाङ्गलानूपयोर्गोधूमोल्बणयावनालविलसन्मापादिधान्योद्भवः । नानावर्णमशेषजन्तुसुखदं देशं बुधा मध्यमं दोपोभृतिविकोपशान्तिसहितं साधारणं तं विदुः ॥ ५॥ तच्च साधारणं द्वेधाऽनूपजाङ्गलयोः परम् । यत्र यस्य गुणाधिक्यं तच तस्य गुणं भजेत् ॥ ६॥ मुख्यं तदंशवैषम्यान्नास्ति साधारणं कचित् । सूक्ष्मत्वाल्लक्ष्मतत्त्वस्य तद्विधैर्भेद इप्यते ॥७॥ (४) क्षेत्रभेदाः। क्षेत्रभेदं प्रवक्ष्यामि शिवेनाऽऽख्यातमञ्जसा । ब्राह्मं क्षात्रं च वैश्यीयं शौद्रं १ ज. लक्ष्मयुतं मनोहच्छा । २ ज. 'हुशः कृपे । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy