________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२०
परिशिष्टो
[ अनूपादि:दयं विरचितो भिषजां हिताय ॥ ८ ॥ निघण्टुना विना वैद्यो विद्वान्व्याकरणं विना | आयुधं च विना योद्धा त्रयो हासस्य भाजनम् ॥ ९ ॥ नानादेशविशेषभाषितवशाद्यत्संस्कृतप्राकृतापभ्रंशादिविभेदतो न गणना द्रव्योच्चयव्याहृतौ । तस्मादत्र तु यावताऽस्त्युपकृतिस्तावन्मया गृह्यते पाथोदैः परिपीयते किमखिलं पाथो हि पाथोनिधेः ॥ १० ॥ आभीरगोपालपुलिन्दतापसाः पान्थास्तथाऽन्येऽपि च वन्यपारगाः । प्रतीत्य तेभ्यो विविधौषधाभिधारसादि लक्ष्माणि ततः चक्ष्महे ।। ११ ।। नानाभिधेयमथ यत्र शिवासमङ्गाश्यामादिनामनिगमेषु निवेशितं यत् । प्रस्ताववीर्य र संयोगवशादमुष्य बुद्ध्या विमृश्य भिषजा च धृतिर्विधेया ॥ १२ ॥ नामानि कचिदिह रूढिर्तः प्रभावादेश्योक्त्या कंचन च लाञ्छनोपमाभ्याम् । वीर्येण कचिदितराङयादि देशाद्रव्याणां ध्रुवमिति सप्तोदितानि ।। १३ ।। अत्रौषधानि बहुना - मगुणाभिधानप्रस्तावतस्तदुपयुक्ततयेतराणि । क्षेत्रावनीधरनदीनरतिर्यगादिव्याख्यागुणैरतिसविस्तरमीरितानि ।। १४ ।। एकः कोऽपि सचेतसां यदि दे कल्पेत जल्पे गुणस्तत्रान्येऽपि विनाऽर्थनां बहुमतिं सन्तः स्वयं तन्वते । अप्याद्रीकृतशैलसानुगशिलामापीय चान्द्री सुधामम्भोधिः कुमुदं दृशश्व जगतां नन्दन्ति केनार्दिताः || १५ || अप्रसिद्धाभिधं चात्र यदौषधमुदीरितम् । तस्याभिधाविवेकः स्यादेकार्थादिनिरूपणे ।। १६ ।। रम्भाश्यामादिनाम्नां ये स्वर्गस्त्री तरुणीति च । अर्था नानार्थतन्त्रोक्तास्त्याज्यास्तेऽस्मिन्नपार्थिकाः ॥१७॥ व्यक्तिः कृताऽत्र कर्नाटमहाराष्ट्रीयभापया । आन्ध्रलाटादिभाषास्तु ज्ञातव्यास्तद्वयाश्रयाः ।। १८ ।। एतत्रिनेत्रगणनीयगणाभिरामगुम्फाढ्यवृत्तसितमौक्तिकवर्गसारम् । कण्ठे सतां सकलनिर्वृतिधाम नामचिन्तामणिप्रकरदाम करोतु केलिम् ॥ १९ ॥ अत्रानूपादिरादाववनिरथ गुडूचीशताह्वादिकौ द्वौ तस्यान्ते पर्पटादिस्तदुपरि पठितौ पिप्पलीमूलकादी । शाल्मल्यादिः प्रभद्रा - दिकमथ करवीरादिराम्रादिरन्यस्तस्याग्रे चन्दनादिस्तदनु निगदितः कोमल: काञ्चनादिः || २० || पानीयः क्षीरशाल्यादिकमनु कथितौ मांसमानुष्यकादी सिंहादिः स्याद्वदादिस्तदनु भवति सत्त्वादिको मिश्रकोऽन्यः । एकार्थादिस्तदेतैखिकरपरिचितः प्रातिभोन्मेषसर्ग वगैरासाद्य वैद्यो निजमत हृदये निस्तरां निश्चिनोतु ॥ २१ ॥ काश्मीरेण कपर्दिपादकमलद्वंद्वार्चनो
19
१८. ड. "ना। अनभ्यासेन धानुष्कस्त्रयो । २ ८. ड. परीक्ष्य । ३ ज. 'दिवैद्यो गुणतः । ४ ज. झ. प्रयोजयेत् । ५ ज. सपाकव । ६ झ. 'तः स्वमा ७ ज. क्वचिदविरोधनों । ८ झ. मुदैर्दश । ९ज 'नार्थिताः । 'विनय' ११ ज. 'देवः सततप' |
ज्ञट
For Private and Personal Use Only