________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्। अथ राजनिघण्टुवशिष्टद्रव्यावलिः ।
(१) मङ्गलाचरणम् । * श्रीकण्ठाचलंशृङ्गकोलिषु नदत्कुम्भीन्द्रबुद्ध्यारदप्रान्तोत्तम्भितसंभृताब्दगलितैः शीतैरपां शीकरैः । निर्वाणे मदसंज्वरे प्रमुदितस्तेनाऽऽतपत्रश्रियं तन्वानेन निरन्तरं दिशतु वः श्रीविघ्नराजो मुदम् ॥ १ ॥ कर्पूरक्षोदगौरं कपिलपृथुनटं त्रीक्षणं चन्द्रमौलि सौधं कुण्डं सुधांशुं वरयुतमभयं दोश्चतुष्के दधानम् । वामोत्सङ्गे वहन्तं विविधमणिगणालंकृतामुज्ज्वलाङ्गी शर्वाणी स्वानुरूपां तमनिशममृतेशाख्यमीशं स्मरामि ॥ २ ॥ श्रीमन्महेशनलिनासननिर्जरेन्द्रास्तत्राश्विनावथ ततोऽत्रितनूद्भवश्च । धन्वन्तरिश्चरकसुश्रुतसूरिमुख्यास्तेऽप्यायुरागमकृतः कृतिनो जयन्तु ॥ ३ ॥ शंभुं प्रणम्य शिरसा स्वगुरूनुपास्य पित्रोः पदाब्जयुगुले प्रणिपत्य भक्त्या । विनेशितारमभिवन्ध सरस्वतीं च प्रारम्भि भैषजहिताय निघण्टुराजः ॥ ४ ॥
(२) प्रस्तावना। धन्वन्तरीयमदनादिहलायुधादीन्विश्वप्रकाश्यमरकोशसशेषराजौ । आलोक्य लोकविदितांश्च विचिन्त्य शब्दान्द्रव्याभिधानगणसंग्रह एष सृष्टः ॥ ५ ॥ आयुःश्रुतीनामतुलोपकारकं धन्वन्तरिग्रन्थमतानुसारकम् । आचक्ष्महे लक्षणलक्ष्यधारकं नामोच्चयं सर्वरुजापहारकम् ॥ ६ ॥ निर्देशलक्षणपरीक्षणनिर्णयेने नानाविधौपधविचारपरायणो यः । सोऽधीत्य यत्सकलमेतमवैति सर्व तस्मादयं जयति सर्वनिघण्टुराजः ॥ ७ ॥ नानाविधौषधिरसाह्वयवीर्यपाकप्रत्येकसम्यगववोधकृतश्रमोऽपि । मुह्यत्यवश्यमनवेक्ष्य निघण्टुमेतं तस्मा
* एतस्मात्प्राक् 'यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थ महेश्वरम् ' ।। १॥ इत्ययं श्लोको जगुस्तके दृश्यते ।
१ ट. ड. 'लमेखलापरिणमत्कु। २ ज. शीतैः पयोबिन्दुभिः । नि। ३ ज. विभ्राणेन । ४ ज. निरत्ययं । ५ ट. ड. घृतकपिलजटं । ६ ज.गी देवीमात्मानु। ७ ज. पदाम्बुजयुगे । ८ ट. ड. मधिगम्यं स । ९ ज. वैद्यकहिताय । १० ज. निघण्टुरेषः । ११ ज. न्थपथानु' । १२ ज. 'न द्रव्यातलीगुणविवेचनतत्परो यः । १३ ज. जगति भाति नि।
For Private and Personal Use Only