SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१० www.kobatirth.org धन्वन्तरीयनिघण्टुः (५२) क्षारपञ्चकम् । पलाशतिलमुष्काणां क्षाराः सर्जियवाग्रजैः । समांशमिलिताः पञ्च क्षारपचकमादिशेत् ।। ७७ । राजनिघण्टौ मिश्रादिद्वविंशो वर्गःयवमुष्ककसर्जानां पलाशतिलयोस्तथा । क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षाराभिधो गणः ॥ ४० ॥ --- (५३) औषधम् । भैषज्यं भेषजं चैवमगदो जायुरौषधम् । आयुर्योगो गदारातिरमृतं च तदुच्यते ॥ ७८ ॥ * तच्च पञ्चविधं प्रोक्तं स्वस्वयोगविशेषतः । * रसचूर्ण कपायश्चावलेहः हः कल्क ईरितः ।। ७९ ।। रसः पारदसंभिन्नो दिव्यद्रव्यसमन्वितः । * चूर्ण तु वस्तुभिः क्षुण्णैः कषायः कथितैस्तु तैः । अनेकैरवलेहः स्यात्कल्को मध्वादिमर्दितैः ॥ ८० ॥ राजनिघण्टौ रोगादिविंशतितमो वर्ग:-- (५४) पथ्यम् । *आत्मनीनं तु पथ्यं स्यादायुष्यं च हितं च तत् । राजनिघण्टौ रोगादिर्विंशतितमो वर्ग:-- भैषज्यं भेषजं जैत्रमगदो जायुरौषधम् । * ॥ ४१ ॥ * | * ॥ ४२ ॥ रसो दृपदि संभिन्नो दिव्यद्रव्यसमन्वितः । * ॥ ४३ ॥ तैः पचैरवलेहः स्यात्कल्को मध्वादिमदितैः ॥ *। Acharya Shri Kailassagarsuri Gyanmandir * पाटवं लाघवं वार्त्तमारोग्यं स्यादनामयम् ।। ८१ ।। राजनिघण्टौ रोगादिर्विंशतितमो वर्गः * । पादाहारं पथ्यमाहुच वैद्या विद्यादर्धाहारमाहारसंज्ञम् । पादोनं स्याद्भोजनं भोगमन्यद्विद्याच्छेषं वातदोषमस्त्यै ॥ ४४ ॥ (५५) कुशलनामानि । [ मिश्रकादिः -- (५६) नीरोगनामानि । अगदो नीरुजः स्यात्तु नार्तचैव कथ्यते ।। ८२ ।। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy