________________
Shri Mahavir Jain Aradhana Kendra
३१०
www.kobatirth.org
धन्वन्तरीयनिघण्टुः
(५२) क्षारपञ्चकम् ।
पलाशतिलमुष्काणां क्षाराः सर्जियवाग्रजैः । समांशमिलिताः पञ्च क्षारपचकमादिशेत् ।। ७७ ।
राजनिघण्टौ मिश्रादिद्वविंशो वर्गःयवमुष्ककसर्जानां पलाशतिलयोस्तथा । क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षाराभिधो गणः ॥ ४० ॥
---
(५३) औषधम् ।
भैषज्यं भेषजं चैवमगदो जायुरौषधम् । आयुर्योगो गदारातिरमृतं च तदुच्यते ॥ ७८ ॥ * तच्च पञ्चविधं प्रोक्तं स्वस्वयोगविशेषतः । * रसचूर्ण कपायश्चावलेहः हः कल्क ईरितः ।। ७९ ।। रसः पारदसंभिन्नो दिव्यद्रव्यसमन्वितः । * चूर्ण तु वस्तुभिः क्षुण्णैः कषायः कथितैस्तु तैः । अनेकैरवलेहः स्यात्कल्को मध्वादिमर्दितैः ॥ ८० ॥
राजनिघण्टौ रोगादिविंशतितमो वर्ग:--
(५४) पथ्यम् ।
*आत्मनीनं तु पथ्यं स्यादायुष्यं च हितं च तत् । राजनिघण्टौ रोगादिर्विंशतितमो वर्ग:--
भैषज्यं भेषजं जैत्रमगदो जायुरौषधम् । * ॥ ४१ ॥ * | * ॥ ४२ ॥ रसो दृपदि संभिन्नो दिव्यद्रव्यसमन्वितः । * ॥ ४३ ॥ तैः पचैरवलेहः स्यात्कल्को मध्वादिमदितैः ॥
*।
Acharya Shri Kailassagarsuri Gyanmandir
* पाटवं लाघवं वार्त्तमारोग्यं स्यादनामयम् ।। ८१ ।। राजनिघण्टौ रोगादिर्विंशतितमो वर्गः
* । पादाहारं पथ्यमाहुच वैद्या विद्यादर्धाहारमाहारसंज्ञम् । पादोनं स्याद्भोजनं भोगमन्यद्विद्याच्छेषं वातदोषमस्त्यै ॥ ४४ ॥
(५५) कुशलनामानि ।
[ मिश्रकादिः --
(५६) नीरोगनामानि ।
अगदो नीरुजः स्यात्तु नार्तचैव कथ्यते ।। ८२ ।।
For Private and Personal Use Only