SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०८ धन्वन्तरीयनिघण्टुः- [ मिश्रकादि:राजनिघण्टौ मिश्रकादिविंशो वर्गः-- *। * ॥ ३३॥ (४१) विदारिगन्धाब्यो गणः ( पञ्चगणः) *विदारिगन्धा बृहती पृश्निपी निदिग्धिका । *श्वदंष्ट्रा चेति संप्रोक्तो योगः पश्चगणाभिधः ॥ ६४ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ३४॥ (४२) मूत्राष्टकम् । मूत्रं गोजाविमहिषीगजाश्वोष्ट्रखरोद्भवम् । सर्वमेकत्र संयुक्तं मूत्राष्टकमुदाहृतम् (४३) क्षाराष्टकम् । अपामार्गपलाशार्कतिलमुष्कयवाग्रजम् । सर्जिकाटङ्कणयुतं क्षाराष्टकमुदाहृतम् ॥६६॥ (४४) लवणषट्कम् । सामुद्रसिन्धुरुचकं विडरोमकपांशुजम् । षडेते च समाख्याता लवणाः शास्त्रकोविदः ॥ ६७ ॥ (४५) त्रिलवणम् । सैन्धवं रुचकं चैव विडं च लवणत्रयम् । एतत्रिलवणं प्रोक्तं नामतत्त्वार्थकोविदः ॥ ६८ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्ग:---- सैन्धवं च बिडं चैव रुचकं चेति मिश्रितम् । लवणत्रयमाख्यातं तच्च त्रिलवणं तथा ॥ ३५ ॥ (४६) क्षारत्रयम् । *सजिक्षारं यवक्षारं टङ्कणक्षारमेव च । क्षारत्रयं समाख्यातं त्रिक्षारं च प्रकीर्तितम् ॥ ६९॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ३६॥ १ ञ. 'लपुष्पय । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy