________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ सप्तमो वर्गः] राजनिघण्टुसहितः। ___राजनिघण्टौ मिश्रकादिविंशो वर्गः
कोलदाडिमक्षाम्लं चुक्रिका चाम्लवेतसः । फलं पञ्चामलमुद्दिष्टमम्लं पञ्चफलं स्मृतम् ॥ २८ ॥
(३५) पञ्चाङ्गम् । *त्वपत्रफलमूलानि पुष्पं चैकस्य शाखिनः । पञ्चाङ्गमिति बोद्धव्यं प्राज्ञैरेकत्र मिश्रितम् ॥ ५८॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः*एकत्र मिलितं तचेत्पञ्चाङ्गमिति संज्ञितम् ॥ २९ ॥
(३६) पञ्चसार्षकम् । शिरीपपञ्चपञ्चाङ्गमगदं पञ्चसापकम् । गुणाः-सर्पदंष्ट्राविषध्वंसि विज्ञेयं शास्त्रकोविदैः ॥ ५९॥
(३७) पञ्चमूरणम् । *अत्यम्लपर्णीकाण्डीरमालाकन्दद्विसूरणैः । *प्रोक्तो भवति योगोऽयं पञ्चसूरणसंज्ञकः ॥ ६०॥
राजनिघण्टौ मिश्रकादिवाविंशो वर्ग:*। * ॥ ३० ॥
(३८) पञ्चसिद्धौषधिकम् ( पञ्चकन्दः ) *तैलकन्दः सुधाकन्दः क्रोडकन्दो रुदन्तिका । *सर्पनेत्रयुताः पञ्चसिदौपधिकसंज्ञकाः ॥ ६१ ॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ३१॥
(३९) रक्तवर्गः। *दाडिमं किंशुकं लाक्षा बन्धूकं च निशाद्वयम् । *कुसुम्भपुष्पं मञ्जिष्टा इत्येते रक्तवर्गकः ॥६२॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ३२॥
(४०) शुक्लवर्गः। *खटिनीश्वेतसंयुक्ताः शङ्खशुक्तिवराटिकाः । *भृष्टाश्मशर्करा चेति शुक्लवर्ग उदाहृतः ॥६३ ॥
For Private and Personal Use Only