SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६ धन्वन्तरीयनिघण्टुः [ मिश्रकादिः* । युक्तमेतद्यथायोगं पञ्चगव्यमुदाहृतम् ॥ २३ ॥ (३०) आम्लपञ्चकम् । वीजपूरकजम्बीरं नारङ्गं साम्लवेतसम् । फलं पञ्चामलकं ख्यातं तित्तिडीसहितं परम् ॥ ५३॥ राजनिघण्टौ मिश्रकादिवाविंशो वर्गःजम्बीरनारिङ्गसहाम्लवेतसैः सतित्तिडीकैश्च सबीजपूरकैः। समांशभागेन तु मेलितैरिदं द्वितीयमुक्तं च फलाम्लपञ्चकम् ॥ २४ ॥ (३१) पञ्चनिम्बम्। *निम्बस्य पत्रं त्वक्पुष्पफलमूलैः समन्वितम् । *पञ्चनिम्बमिति ख्यातं नामतः शास्त्रकोरिदैः ।। ५४ ॥ गुणाः-पञ्चनिम्वमिदं कुष्टपञ्चकवणनाशनम् । राजनिघण्टौ मिश्रकादिवाविंशो वर्गः*। * ॥ २५ ॥ (३२) लवणपञ्चकम् । सैन्धवं रोमकं चैव सामुद्रलवणं तथा । विडं सौवर्चलाख्यं च युक्तं लवणपञ्चकम् ॥ ५५ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गःकाचसैन्धवसामुद्रविडसौवर्चलैः समैः । स्यात्पञ्चलवणं तच्च मृत्स्नोपेतं पडायम् ॥ २६ ॥ (३३) पञ्चशैरीषम् । शिरीपपत्रं त्वक्पुष्पफलमूलसमन्वितम् । विषारिः सर्वतः ख्यातं पञ्चशैरीपमुच्यते ॥ ५६॥ राजनिघण्टौ मिश्रकादिविंशो वर्गःशैरीपं कुसुमं मूलं फलं पत्रं त्वगित्ययम् । कीटारिः कथितो योगः पञ्चशैरीपकाभिधः ॥२७॥ (३४) पञ्चाम्लकम् । कोलदाडिमक्षाम्लं चक्रिका चाम्लवेतसः । पञ्चामलकं समुद्दिष्टं विद्वद्भिश्च भिषग्वरैः ॥ ५७ ॥ १ झ. ण. 'म् । संचूणितं प्रयत्नेन तत्पञ्चशेषकं स्मृतम् ॥ ५६ ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy