________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ सप्तमो वर्गः] राजनिघण्टुसहितः।
३०३ (१७) वेसवारम् । शुण्ठीमरीचपिप्पल्या धान्यकाजाजिदाडिमम् । पिप्पलीमूलसंयुक्तं वेसवारमिति स्मृतम् ॥ ३०॥ गुणाः-वेसवारो भवेत्तीक्ष्णः सोऽग्नेर्वीर्यस्य वर्धकः।
राजनिघण्टौ मिश्रकादिविंशो वर्गःअजाजी मरिचं शुण्ठी ग्रन्थिधान्यं निशाह्वयम् । पिप्पली मरिचं चेति वेसवारगणो मतः ॥ १५॥
(१८) संभारः। कासमर्दकपत्राणां कृतं चूर्णमुलूखले । वेसवारसमायुक्तं सप्ताहं भाजने स्थितम् ॥ ३१ ॥ ततो हिङ्गुरसाक्तेन मिश्रितास्तेन ते तथा । दिवाकरकरैः शोष्या वटकाः कासमर्दकाः ॥ ३२ ॥ शार्कव्यञ्जनमांसानां संभार इति ते मताः । गुणाः–अनेन संयुताः पाका वह्निवीर्यबलप्रदाः ॥ ३३ ॥
(१९) शिखरिणी। दन्नः पलानि द्वात्रिंशत्त्वगेलार्धपलं तथा । मध्वाज्यस्य पलार्धाध मरिचैलापलार्धकम् ॥ ३४ ॥ पलान्यष्टौ च खण्डस्य पटे शुक्ले च गालयेत् । कर्पूरवासिते भाण्डे छायायां स्थापयेदिह ॥ ३५ ॥
गुणाः-एषा शिखरिणीत्युक्ता वृष्या दीप्तिविवर्धिनी । सदा पथ्या नियुद्धाध्वक्षीणदेहेषु पुष्टिदा ॥ ३६ ॥ आयुष्पवर्धिनी चैव सर्वरोगप्रमर्दिनी । सा स्याद्रुचिस्थैर्यकरी नराणां सर्वदा हिता ॥ ३७ ॥
राजनिघण्टौ मिश्रकादिविंशो वर्ग:द्वात्रिंशत्पलसंमितं दधि पलान्यष्टौ च खण्डं पलस्याध चेन्मरिचस्य तेन तुलितं युक्तं त्वगेलाद्वयम् । मध्वाज्यं च पैंटे तदर्धमिलितं संशोधितैोजिता भाण्डे स्याद्धिमवासिते शिखरिणी श्रीकण्ठभोग्या गुणैः ॥ १६ ॥
(२०) सौषधिकम् । कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकाः । वचाकर्पूरमुस्ताश्च सर्वोषधिकमुच्यते ॥ ३८ ॥
१ज.न तद्विधिः । दि। २ झ. ण. त. 'कस्य व्यञ्जनानां च सं । ३ ज. ट. युतं । ४ ज. 2. ढ. 'लितः सं।
For Private and Personal Use Only