SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ सप्तमो वर्गः] राजनिघण्टुसहितः। गुणाः-पञ्चकोलं त्रिदोषघ्नं रुच्यं दीपनपाचनम् । स्वरभेदहरं चैव शूलगुल्मार्तिनाशनम् ॥ १४ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ८॥ (९) पञ्चवल्कलम् । अन्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः । ॐ सर्वैरेकत्र संयुक्तैः +पञ्चवल्कलमुच्यते ॥ १५॥ गुणाः—रसे कषायं शीतं च वर्ण्य दाहतृषापहम् । योनिदोषं कर्फ शोफ हन्तीदं पञ्चवल्कलम् ॥ १६ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ९॥ (१०) पञ्चभृङ्गम् । देवदाली शमी भुंगा निर्गुण्डी सनकस्तथा । गुणाः-रोगान्ते स्नानपानार्थं पञ्चभृङ्गमिति स्मृतम् ॥ १७ ॥ (११) मध्यमपञ्चमूलम् । *बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन च । गुणाः—मध्यमं कफवातघ्नं नातिपित्तकरं सरम् ॥ १८ ॥ राजनिघण्टौ मिश्रकादिविंशो वर्ग:* । एकत्र योजितेनैतन्मध्यमं पश्चमूलकम् ॥ १० ॥ (१२) पञ्चमूलम् ( पञ्चमूलकम् ) . * शालिपर्णी पृश्रिपर्णी बृहती कण्टकारिका । तथा गोक्षुरकश्चैव पञ्चमूलमिति स्मृतम् ॥ १९ ॥ गुणाः-पञ्चमूलं त्रिदोषघ्नं वातघ्नं दशमूलकम् । ज्वरकासश्वासशूलमन्दाग्न्यरुचिनाशनम् ॥ २० ॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः* । तथा गोक्षुरकश्चेति लध्विदं पञ्चमूलकम् ॥ ११ ॥ + राजनिघण्टौ पञ्चवेतसमुच्यत इति पाठो दृश्यते। १ ङ. 'त्र मिलितैः पौं। २ झ. नभङ्गम् । ३ झ. भङ्गा । ४ ख. स्नापनार्थच प । ५ ण. श्वभङ्गमि । ६ झ. छ. मिदं लघु ॥ १९॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy