________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ सप्तमो वर्गः] राजनिघण्टुसहितः।
गुणाः-पञ्चकोलं त्रिदोषघ्नं रुच्यं दीपनपाचनम् । स्वरभेदहरं चैव शूलगुल्मार्तिनाशनम् ॥ १४ ॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ८॥
(९) पञ्चवल्कलम् । अन्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः । ॐ सर्वैरेकत्र संयुक्तैः +पञ्चवल्कलमुच्यते ॥ १५॥
गुणाः—रसे कषायं शीतं च वर्ण्य दाहतृषापहम् । योनिदोषं कर्फ शोफ हन्तीदं पञ्चवल्कलम् ॥ १६ ॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ९॥
(१०) पञ्चभृङ्गम् । देवदाली शमी भुंगा निर्गुण्डी सनकस्तथा । गुणाः-रोगान्ते स्नानपानार्थं पञ्चभृङ्गमिति स्मृतम् ॥ १७ ॥
(११) मध्यमपञ्चमूलम् । *बलापुनर्नवैरण्डशूर्पपर्णीद्वयेन च । गुणाः—मध्यमं कफवातघ्नं नातिपित्तकरं सरम् ॥ १८ ॥
राजनिघण्टौ मिश्रकादिविंशो वर्ग:* । एकत्र योजितेनैतन्मध्यमं पश्चमूलकम् ॥ १० ॥
(१२) पञ्चमूलम् ( पञ्चमूलकम् ) . * शालिपर्णी पृश्रिपर्णी बृहती कण्टकारिका । तथा गोक्षुरकश्चैव पञ्चमूलमिति स्मृतम् ॥ १९ ॥
गुणाः-पञ्चमूलं त्रिदोषघ्नं वातघ्नं दशमूलकम् । ज्वरकासश्वासशूलमन्दाग्न्यरुचिनाशनम् ॥ २० ॥
राजनिघण्टौ मिश्रकादिविंशो वर्गः* । तथा गोक्षुरकश्चेति लध्विदं पञ्चमूलकम् ॥ ११ ॥
+ राजनिघण्टौ पञ्चवेतसमुच्यत इति पाठो दृश्यते। १ ङ. 'त्र मिलितैः पौं। २ झ. नभङ्गम् । ३ झ. भङ्गा । ४ ख. स्नापनार्थच प । ५ ण. श्वभङ्गमि । ६ झ. छ. मिदं लघु ॥ १९॥
For Private and Personal Use Only