SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०० धन्वन्तरीयनिघण्टुः [ मिश्रकादि:गुणाः-दीपनं रुचिदं वातश्लेष्ममन्दाग्निशूलनुत् । राजनिघण्टौ मिश्रकादिविंशो वर्गः* । त्रिकटु ब्यूषणं व्योषं कटुत्रयकटुत्रिकम् ॥ ४ ॥ (५) चातुर्भद्रकम् । * नागराऽतिविषा मुस्ता त्रयमेतच्च कार्षिकम् । ॐ गुडूचीसंयुतं चैव चातुर्भद्रकमुच्यते ॥ ७॥ गुणाः-ज्वरनं पाचनं प्रोक्तं त्रिदोषशमनं स्मृतम् । जीर्णज्वरारोचकनं कण्ठामयविनाशनम् ॥ ८॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥५॥ (६) द्वितीयं चातुर्भद्रकम् । * एलात्वपत्रकैस्तुल्यैर्मरिचेन समन्वितैः । * कटुपूर्वमिदं चान्यातुर्भद्रकमुच्यते ॥ ९॥ गुणाः-चातुर्भद्रं रुचिकरं पित्तलं चाग्निदीपनम् । रूक्षोष्णं च सुगन्धि स्यात्तीक्ष्णं वर्ण्य लघु स्मृतम् ॥ १० ॥ राजनिघण्टौ मिश्रकादिवाविंशो वर्गः*। * ॥ ६॥ __ (७) तृतीयं चातुर्भद्रकम् । * त्वगेलापत्रकैस्तुल्यैस्त्रिगन्धि च त्रिजातकम् । ॐ नागकेसरसंयुक्तं चातुर्जातकमुच्यते ॥ ११॥ गुणाः-स्वरभेदश्वासकासमुखदोपविनाशनम् । वृष्यं बल्यं च योगाई चातुर्जातं रसायनम् ॥ १२॥ राजनिघण्टौ मिश्रकादिविंशो वर्गः*। * ॥ ७॥ (८) पञ्चकोलम् । * पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् । * एकत्र मिश्रितैरेभिः पञ्चकोलकमुच्यते ॥ १३ ॥ १ ट. तत्रिका । २ झ. ण. 'तुर्जातक' । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy