________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९६
धन्वन्तरीयनिघण्टुः
[ सुवर्णादि:
गुणाः - चटकायाः पलं शीतं लघु हृष्यं बलमदम् । तद्वच्चारण्यचटकक्रव्यं लघु च पथ्यदम् || २७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
(२५) पारावतः ।
पारावतो रक्तनेत्रो नीलाङ्ग कपोतकः । गृहस्वामी वरारोहबुर्बुराग इति स्मृतः ||५६ || ज्ञेयो गृहकपोतस्तु श्वेतः पारावतः स्मृतः । जलपारावतः कोपी प्रोक्तो जलकपोतकः ।। ५७ ।। भस्माङ्गोऽथ कपोतोऽन्यो घूघूकुत्पाण्डुरेव च । अमङ्गल्यः स भवति द्विजो यस्तु येभो यतः ॥ ५८ ॥ अन्यच्च - भस्माङ्गोऽथ कपोतोऽन्यो धूम्रलोचनः । दहनोऽग्निसहायश्च भीषणो गृहनाशनः
॥ ५९ ॥
गुणाः - पारावतो गुरुः स्वादुः कषायो रक्तपित्तहा । स्वादुः कषायश्च लघुः कपोतः कफपित्तहा ॥ ६० ॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:
पारावतः कलरवोऽरुणलोचनश्च पारापतो मदनकाकुरवश्च कामी । रक्तेक्षणो मदनमोहनवाग्विलासी कण्ठीरवो गृहकपोतक एष उक्तः ।। २८ ।। पारावतोऽन्यदेशीयः कामुको घुसारवः । जलपारावतः कामी ज्ञेयो गलरवश्च सः ॥ २९ ॥
राजनिघण्टौ मांसादिः सप्तदशो वर्ग:
गुणाः- वर्धनं वीर्यबलयोस्तद्वदेव कपोतजम् । पारावतपलं स्निग्धं मधुरं गुरु शीतलम् । पित्तास्रदाहनुद्वल्यं तथाऽन्यद्वीर्यवृद्धिदम् ।। ३० ।।
( २६ ) वल्गुली ।
वल्गुली नक्तचारी च वक्त्रविष्ठाविनिर्गमी । निशाचरी स्वैरिणी च क्रव्यादी मातृवाहिनी ॥ ६१ ॥
राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग:
गुली
विष्ठा सा दिवान्धा च निशाचरी । स्वैरिणी च दिवास्वापा मांसेष्टा मातृवाहिनी ॥ ३१ ॥
( २७ ) गृध्रः ।
गृस्तार्क्ष्यः शाल्मलीस्थः खगेन्द्रो भुजगान्तकः । वज्रतुण्डश्च दाक्षाय्यो गरुत्मान्दुष्टदर्शनः ।। ६२ ॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:
१ झ यतो । २ ८. घुल्मुलारवः ।
For Private and Personal Use Only