SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २९७ गृध्रस्तायो वैनतेयः खगेन्द्रो भुजगान्तकः । वक्रतुण्डश्च दाक्षाय्यो गरुत्मान्दूरदर्शनः ॥ ३२॥ (२८) रणगृध्रः। *करको नीलपिच्छः स्याल्लम्बको रणप्रियः । *रणपक्षी पिच्छबाणः स्थूलनीलो भयंकरः ॥ ६३ ॥ गृध्रद्वयगुणाः-गृध्रस्य काकवन्मांसं विशेषान्नेत्ररोगमित् ॥ ६४ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:-- * * ॥ ३३ ॥ (२९) श्येनः। श्येनः शशादः क्रव्यादः क्रूरो वेगी खगान्तकः । कामान्धस्तीत्रसंतापस्तरस्वी तार्श्वनायकः ॥ ६५ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःश्येनः शशादः क्रव्यादः क्रूरो वेगी खगान्तकः । कामान्धस्तीत्रसंतापस्तरस्वी तायनायकः ॥ ३४ ॥ (३०) चीरिः। चिरश्चिल्लश्चिल्लिचली क्षुद्रगृधी प्रकीर्तिता । श्येनचीरगुणाः-श्येनचीरिभवं मांसं पायो दोषकरं गुरु ॥ ६६ ॥ (३१) खञ्जरीटः। खञ्जरीटः खञ्जनकश्थापनामा किकीदिविः । चापकस्तोककः सोऽपि सारङ्गो मेघजीवनः ।। ६७ ॥ भरद्वाजः कृकराटो व्याघ्राटः पुण्यदर्शनः । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःव्याघ्राटः स्याद्भरद्वाजः खञ्जनः खञ्जरीटकः । समन्तभद्रः कृष्णस्तु स्वल्पकृष्णः सुभद्रकः ॥ ३५ ॥ द्वीपवासी मुनिश्चैव चातुर्मास्यविदर्शनः । चापः किकीदिविः प्रोक्तो नीलाङ्गः पुण्यदर्शनः ॥ ३६॥ (३२) चटी ( भरद्वाजादिपक्षिणश्च ) चटी चटक इत्युक्तो भारद्वाजो नहिः कुटिः । चटकोऽन्यश्चतुर्थस्तु खञ्जरी चलपिच्छकः ॥ ६८ ॥ भारद्वाजश्वटी ब्राह्मी खञ्जरीटस्तु पिच्छकः ॥ ६९ ॥ गुणाः-खञ्जरीटो भरद्वाजश्चातकः श्लेष्मवातहा । वातघ्नोऽनिलपित्तनो भारद्वाजः कफास्रजित् ॥ ७० ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy