SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःगुणाः--अमृक्श्वासक्षयहरा गोधा मधुरशीतला ॥४०॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःगोधा तु गोधिका ज्ञेया दारुमत्स्याहया च सा । खरचर्मा पञ्चनखी पुलका दीर्घपुच्छिका ॥ १७ ॥ (१७) गौधेयः। गोधाजः स्यात्तु गौधेयो गौधारो गोधिकासुतः ॥ ४१ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःगौधारः स्यात्तु गौधेयो गौधेरो गोधिकासुतः ॥ १८ ॥ (१८) मक्षिका। मक्षिका मधुकृञ्चान्या सरघा मधुमक्षिका। पूतिका माक्षिका पूतिः क्षुद्राऽन्या क्षुद्रमक्षिका ॥ ४२ ॥ कृष्णा नीलाऽरुणा मक्षी कृमिमक्षी प्रकीर्तिता। राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःदंशो दुष्टमुखः क्रूरः क्षुद्रिका वनमक्षिका । मक्षिका त्वमृतोत्पन्ना वमनी चापला च सा ॥ १९ ॥ (१९) मशकः। मशको दंशको ग्राम्यः क्षुद्रदंशस्तु स स्मृतः। अन्यो दंशो वन्यदंशः पशुलोहितपः स्मृतः ॥ ४३ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःमशको वज्रतुण्डश्च सूच्यास्यः सूक्ष्ममक्षिका ॥ २० ॥ (२०) कोकडः। कोकडो जवनः प्रोक्तः काकवाचो बिलेशयः। ज्ञेयो मधुरवृत्तश्च रोमशो धूम्रवर्णकः ॥ ४४ ॥ रात्रिजागरदो धूम्रो नीलाभास्त्वन्यजातयः । अष्टाघिरष्टपादश्च गृहवासी च कृष्णकः ॥ ४५ ॥ (२१) पक्षी। पक्षी विहंगमः पत्री शकुन्तो विहगः खगः । अण्डजो विः पत्ररथः पतत्री शकुनी द्विजः ॥ ४६॥ तिर्यश्चो विषपत्री स्याद्विहंगः खेचरस्तथा। राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:खगविहगविहंगमा विहंगः पिपतिषुपत्रिपतत्रिपत्रवाहाः । शकुनिशकुनविविकिराण्डजा विः पतगपतन्नमसंगमा नगौकाः॥ २१ ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy