________________
Shri Mahavir Jain Aradhana Kendra
६ षष्ठो वर्गः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजनिघण्टु सहितः । (१२) शिलाधातुः ।
उत्पत्तिः - ग्रीष्मे तीव्रातप्तेभ्यः पादेभ्यो हिमभूभृतः । स्वर्णरौप्यार्कग भैभ्यः शिलाधातुर्विनिःसरेत् ।। २८ ।।
वर्णनम् - शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनः । कर्पूरपूर्वक श्वान्यस्तत्राऽऽद्य द्विविधः पुनः ॥ २९ ॥ ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः ।
गुणाः - स्वर्णगर्भगिरेर्जातो जपापुष्पनिभो गुरुः । स स्वल्पतिक्तः सुस्वादुः परमं तद्रसायनम् ।। ३० ।। रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु । शिलाजं पित्तरोगनं विशेषात्पाण्डुरोगहृत् || ३१ || ताम्र गर्भ गिरेजतिं नीलवर्ण घनं गुरु । शिलाजं कफवातघ्नं तिक्तोष्णं क्षयरोगहृत् ।। ३२ ।। वह्नौ क्षिप्तं भवेद्यत्तलिङ्गाकारमधूमकम् । सलिलेऽथ विलीनं च तच्छुद्धं हि शिलाजतु ।। ३३ ।। (१३) रोहिणः ।
२९३
रोहिणी रोहितो रोही अश्वगन्धो विषाणिकः । चमरी नीलिनी प्रोक्तस्ताम्रकः करभू रुरुः || ३४ ॥ रक्षो नीलान्द्रगो नीलो गवयश्चारुदर्शनः । गुणाः - गवयो मधुरो नृप्यः स्निग्धोष्णकफपित्तलः ॥ ३५ ॥
( १४ ) महाशृङ्गः ।
महाशृङ्गस्तु शरभो मेघस्कन्दो महामनाः । अष्टपादो महासिंहो मनस्वी पर्वताश्रयः ।। ३६ ।।
( १५ ) शलूलः । शलूल: शलली श्वावित्सेधा स्यात्सूचिनाखरा ।। ३७ ॥
गुणाः -- शल्लकः श्वासकासास्रशोपदोपत्रयापहः । सेधा तथैव विज्ञेया विशेषाद्बलवर्धिनी ॥ ३८ ॥
( १६ ) गोधा ।
गोधा घोरफडा पञ्चनखराजः स्मृतस्तथा । खरचर्मा तु गोधायां गौधेरः स महाविषः ।। ३९ ।
+ शिलाधातुशोधनम् -क्षाराम्लगोजधतिं शुध्यत्येव शिलाजतु । शिलाधातुं च दुग्धेन त्रिफलामार्कद्रवैः ॥ लोहपात्रे विनिक्षिप्य शोधयेदतियत्नतः ।
शिलाधातुमारणम् - शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च । पुटितो हि शिलाधातुम्रियतेऽगिरिण्डकैः ॥
For Private and Personal Use Only
गुणाः — भस्मीभूतशिलोद्भवं समतुलं कान्तं च वैक्रान्तकं युक्तं च त्रिफलाकटुत्रिकधृतैर्वन तुल्यं भजेत् । पाण्डों यक्ष्मगुदे तथाऽग्निसदने मेहेषु मुलामये गुल्मलीहमहोदरे बहुवियेशुले योन्यामये ॥