________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२
धन्वन्तरीयनिघण्टुः- [सुवर्णादिःगुणाः-अग्निजारस्त्रिदोपन्नो धनुर्वातादिवातनुत् । वर्धनो रसवीर्यस्य दीपनो जारणस्तथा ॥ २२ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः* । वडवाग्निमलो ज्ञेयो जरायुश्चाग्निसंभवः ॥१४॥ गुणाः-स्यादग्निजारः कटुरुष्णवीर्यस्तुण्डामयो वातकफापहश्च । पित्तपदः सोऽधिकसंनिपातशूलार्तिशीतामयनाशकश्च ॥ १५ ॥ जाराभं दहनस्पर्शापिच्छलं सागरे प्लवम् ॥ जरायुस्तञ्चतुर्वर्ण श्रेष्ठं तेषु सलोहितम् ॥ १६ ॥
(१०) बोदारशृङ्गकम् ( मृद्दारशृङ्गकम् ) सदलं पीतवर्ण च भवेद्गुर्जरमण्डले । अर्बुदस्य गिरेः पार्श्वे जातं बोदारशङ्गकम् ॥ २३ ॥
गुणाः-शिशिरत्वं मरुच्छ्लेष्मशमनं पुंस्त्वदायकम् । रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम् ॥ २४ ॥
(११) 'रसकः। रसको द्विविधः प्रोक्तो दर्दुरः कारवेल्लकः । सदलो दर्दुरः प्रोक्तो निर्दलः कारवेल्लकः । सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ॥२५॥ ___ गुणाः—रसकः सर्वमेहन्नः कफपित्तविनाशनः । नेत्ररोगक्षयनश्च लोहपारदरञ्जनः ॥ २६ ॥ नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ ॥ २७ ॥
*बोदारशृङ्गशोधनम् -साधारणरसाः सर्वे मातुलुङ्गाकाम्बुना । त्रिरात्रं भाविताः शुष्का भवेगुर्दोषवर्जिताः ॥ ___ रिसकशुद्धिः-कटुकालाबुनिर्यास आलोड्य रसकं पचेत् । शुद्धं दोषविनिर्मुक्तं पीतवर्ण तु जायते ॥ खर्पर: परिसंतप्तः सप्तवारं निमजितः । बीजपूररसस्यान्तनिर्मलत्वं समश्नुते ॥ नृमत्रे वाऽश्वमत्रे वा तक्रे वा कातिकेऽथवा। प्रताप्य मजितं सम्यक्सपरं परिशुध्यति ॥
रसकसत्त्वम् लाक्षागुडासुरीपथ्याहरिद्रास टङ्कणैः । सम्यक्संचयॆ तत्पक्वं गोदुग्धेन घृतेन च ॥ अन्ताकमूषिकामध्ये निरुध्य गुटिकाकृतिम् । ध्मात्वा मात्वा समाकृष्य ढालयित्वा शिलातले ॥ सत्त्वं वङ्गाकृति ग्राह्यं रसकस्य मनोहरम् ।
रसकभस्म-तत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खपरे ॥ मर्दयेल्लोहदण्डेन भस्मी भवति निश्चितम् ।
रसकभस्मगुणाः-तद्भस्म मृतकान्तेन समेन सह योजयेत् । अष्टगुजाभितं चूर्ण त्रिफलाक्वाथसंयुतम् ॥ कान्तपात्रस्थितं रात्री तिलजपतिवापकम् । निषेवितं निहन्त्याशु मधुमेहमपि ध्रुवम् ॥ पित्तं क्षयं च पाण्डं च श्वयधु गुल्ममेव च । रक्तगुल्मं च नारीणां प्रदरं सोमरोगकम् ॥ योनिरोगानशेषांश्च विषमांश्च ज्वरानपि । रजःशूलं च नारीणां कासं श्वासं च हिधिमकाम् ॥
१ ट. वीर्यः कण्ठाम' । २ झ. ढ. स्तुन्दाम ।
For Private and Personal Use Only